शक्य

Hindi

Etymology

Borrowed from Sanskrit शक्य (śakya).

Pronunciation

  • (Delhi) IPA(key): /ʃək.jᵊ/, [ʃɐk.jᵊ]

Adjective

शक्य • (śakya) (indeclinable)

  1. possible, likely to happen
  2. practical, worthwhile
    • 1929, मोहनदास करमचंद गांधी [mohandās karamcand gāndhī], सत्य के प्रयोग अथवा आत्मकथा [satya ke prayog athvā ātmakthā]:
      लेकिन ठेठ से ही मेरा यह मत रहा है कि जो एक के लिए शक्य है, वह सब के लिए भी शक्य है।
      lekin ṭheṭh se hī merā yah mat rahā hai ki jo ek ke lie śakya hai, vah sab ke lie bhī śakya hai.
      But from the outset, my opinion has remained that what is worthwhile for one person is worthwhile for all.

References

Marathi

Etymology

Borrowed from Sanskrit शक्य (śakya).

Pronunciation

  • IPA(key): /ɕək.jə/
  • Hyphenation: शक्‧य
  • Rhymes:

Adjective

शक्य • (śakya) (indeclinable)

  1. possible
    Synonyms: संभव (sambhav), साध्य (sādhya)
    Antonym: अशक्य (aśakya)
    उद्या तुम्हाला इथे येणे शक्य होईल का?
    udyā tumhālā ithe yeṇe śakya hoīl kā?
    Would it be possible for you to come over tomorrow?

Derived terms

References

Sanskrit

Alternative scripts

Etymology

From the root शक् (śak) +‎ -य (-ya).

Pronunciation

Adjective

शक्य • (śakya) stem

  1. possible, practicable, capable of being

Declension

Masculine a-stem declension of शक्य
singular dual plural
nominative शक्यः (śakyaḥ) शक्यौ (śakyau)
शक्या¹ (śakyā¹)
शक्याः (śakyāḥ)
शक्यासः¹ (śakyāsaḥ¹)
accusative शक्यम् (śakyam) शक्यौ (śakyau)
शक्या¹ (śakyā¹)
शक्यान् (śakyān)
instrumental शक्येन (śakyena) शक्याभ्याम् (śakyābhyām) शक्यैः (śakyaiḥ)
शक्येभिः¹ (śakyebhiḥ¹)
dative शक्याय (śakyāya) शक्याभ्याम् (śakyābhyām) शक्येभ्यः (śakyebhyaḥ)
ablative शक्यात् (śakyāt) शक्याभ्याम् (śakyābhyām) शक्येभ्यः (śakyebhyaḥ)
genitive शक्यस्य (śakyasya) शक्ययोः (śakyayoḥ) शक्यानाम् (śakyānām)
locative शक्ये (śakye) शक्ययोः (śakyayoḥ) शक्येषु (śakyeṣu)
vocative शक्य (śakya) शक्यौ (śakyau)
शक्या¹ (śakyā¹)
शक्याः (śakyāḥ)
शक्यासः¹ (śakyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of शक्या
singular dual plural
nominative शक्या (śakyā) शक्ये (śakye) शक्याः (śakyāḥ)
accusative शक्याम् (śakyām) शक्ये (śakye) शक्याः (śakyāḥ)
instrumental शक्यया (śakyayā)
शक्या¹ (śakyā¹)
शक्याभ्याम् (śakyābhyām) शक्याभिः (śakyābhiḥ)
dative शक्यायै (śakyāyai) शक्याभ्याम् (śakyābhyām) शक्याभ्यः (śakyābhyaḥ)
ablative शक्यायाः (śakyāyāḥ)
शक्यायै² (śakyāyai²)
शक्याभ्याम् (śakyābhyām) शक्याभ्यः (śakyābhyaḥ)
genitive शक्यायाः (śakyāyāḥ)
शक्यायै² (śakyāyai²)
शक्ययोः (śakyayoḥ) शक्यानाम् (śakyānām)
locative शक्यायाम् (śakyāyām) शक्ययोः (śakyayoḥ) शक्यासु (śakyāsu)
vocative शक्ये (śakye) शक्ये (śakye) शक्याः (śakyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शक्य
singular dual plural
nominative शक्यम् (śakyam) शक्ये (śakye) शक्यानि (śakyāni)
शक्या¹ (śakyā¹)
accusative शक्यम् (śakyam) शक्ये (śakye) शक्यानि (śakyāni)
शक्या¹ (śakyā¹)
instrumental शक्येन (śakyena) शक्याभ्याम् (śakyābhyām) शक्यैः (śakyaiḥ)
शक्येभिः¹ (śakyebhiḥ¹)
dative शक्याय (śakyāya) शक्याभ्याम् (śakyābhyām) शक्येभ्यः (śakyebhyaḥ)
ablative शक्यात् (śakyāt) शक्याभ्याम् (śakyābhyām) शक्येभ्यः (śakyebhyaḥ)
genitive शक्यस्य (śakyasya) शक्ययोः (śakyayoḥ) शक्यानाम् (śakyānām)
locative शक्ये (śakye) शक्ययोः (śakyayoḥ) शक्येषु (śakyeṣu)
vocative शक्य (śakya) शक्ये (śakye) शक्यानि (śakyāni)
शक्या¹ (śakyā¹)
  • ¹Vedic

Descendants

  • Hindi: शक्य (śakya)
  • Kannada: ಶಕ್ಯ (śakya, possible)
  • Marathi: शक्य (śakya)
  • Pali: sakka
  • Thai: ศักย (sàk-gà-yá-)

References