साध्य

Marathi

Etymology

Borrowed from Sanskrit साध्य (sādhya)

Pronunciation

  • IPA(key): /sad̪ʱ.jə/

Adjective

साध्य • (sādhya)

  1. (rare) possible, achievable
    Synonym: शक्य (śakya)
  2. (obsolete) goal, aim
    Synonyms: ध्येय (dhyey), लक्ष्य (lakṣya), निशाण (niśāṇ)

Verb

साध्य • (sādhya)

  1. achieved, accomplished
    त्याने त्याचे ध्येय साध्य करून दाखवले.
    tyāne tyāce dhyey sādhya karūn dākhavle.
    He achieved his goal.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *sáHdʰati.

Pronunciation

Verb

साध्य • (sādhyá)

  1. to be subdued or mastered or won or managed, conquerable, amenable
  2. to be summoned or conjured up
  3. to be set to rights, to be treated or healed or cured
  4. to be formed (grammatically)
  5. to be cultivated or perfected
  6. to be accomplished or fulfilled or brought about or effected or attained, practicable, feasible, attainable
  7. being effected or brought about, taking place
  8. to be prepared or cooked
  9. to be inferred or concluded
  10. to be proved or demonstrated
  11. to be found out by calculation
  12. to be killed or destroyed

Descendants

Adjective

साध्य • (sādhyá)

  1. relating to the Sādhyas

Declension

Masculine a-stem declension of साध्य
singular dual plural
nominative साध्यः (sādhyaḥ) साध्यौ (sādhyau) साध्याः (sādhyāḥ)
accusative साध्यम् (sādhyam) साध्यौ (sādhyau) साध्यान् (sādhyān)
instrumental साध्येन (sādhyena) साध्याभ्याम् (sādhyābhyām) साध्यैः (sādhyaiḥ)
dative साध्याय (sādhyāya) साध्याभ्याम् (sādhyābhyām) साध्येभ्यः (sādhyebhyaḥ)
ablative साध्यात् (sādhyāt) साध्याभ्याम् (sādhyābhyām) साध्येभ्यः (sādhyebhyaḥ)
genitive साध्यस्य (sādhyasya) साध्ययोः (sādhyayoḥ) साध्यानाम् (sādhyānām)
locative साध्ये (sādhye) साध्ययोः (sādhyayoḥ) साध्येषु (sādhyeṣu)
vocative साध्य (sādhya) साध्यौ (sādhyau) साध्याः (sādhyāḥ)
Feminine ā-stem declension of साध्य
singular dual plural
nominative साध्या (sādhyā) साध्ये (sādhye) साध्याः (sādhyāḥ)
accusative साध्याम् (sādhyām) साध्ये (sādhye) साध्याः (sādhyāḥ)
instrumental साध्यया (sādhyayā) साध्याभ्याम् (sādhyābhyām) साध्याभिः (sādhyābhiḥ)
dative साध्यायै (sādhyāyai) साध्याभ्याम् (sādhyābhyām) साध्याभ्यः (sādhyābhyaḥ)
ablative साध्यायाः (sādhyāyāḥ) साध्याभ्याम् (sādhyābhyām) साध्याभ्यः (sādhyābhyaḥ)
genitive साध्यायाः (sādhyāyāḥ) साध्ययोः (sādhyayoḥ) साध्यानाम् (sādhyānām)
locative साध्यायाम् (sādhyāyām) साध्ययोः (sādhyayoḥ) साध्यासु (sādhyāsu)
vocative साध्ये (sādhye) साध्ये (sādhye) साध्याः (sādhyāḥ)
Neuter a-stem declension of साध्य
singular dual plural
nominative साध्यम् (sādhyam) साध्ये (sādhye) साध्यानि (sādhyāni)
accusative साध्यम् (sādhyam) साध्ये (sādhye) साध्यानि (sādhyāni)
instrumental साध्येन (sādhyena) साध्याभ्याम् (sādhyābhyām) साध्यैः (sādhyaiḥ)
dative साध्याय (sādhyāya) साध्याभ्याम् (sādhyābhyām) साध्येभ्यः (sādhyebhyaḥ)
ablative साध्यात् (sādhyāt) साध्याभ्याम् (sādhyābhyām) साध्येभ्यः (sādhyebhyaḥ)
genitive साध्यस्य (sādhyasya) साध्ययोः (sādhyayoḥ) साध्यानाम् (sādhyānām)
locative साध्ये (sādhye) साध्ययोः (sādhyayoḥ) साध्येषु (sādhyeṣu)
vocative साध्य (sādhya) साध्ये (sādhye) साध्यानि (sādhyāni)

Noun

साध्य • (sādhyá) stemm

  1. "they that are to be propitiated", i.e. Sādhyas, a class of celestial beings
  2. the god of love
  3. name of a Vedic rishi
  4. name of the 21st astronomical yoga

Declension

Masculine a-stem declension of साध्य
singular dual plural
nominative साध्यः (sādhyaḥ) साध्यौ (sādhyau) साध्याः (sādhyāḥ)
accusative साध्यम् (sādhyam) साध्यौ (sādhyau) साध्यान् (sādhyān)
instrumental साध्येन (sādhyena) साध्याभ्याम् (sādhyābhyām) साध्यैः (sādhyaiḥ)
dative साध्याय (sādhyāya) साध्याभ्याम् (sādhyābhyām) साध्येभ्यः (sādhyebhyaḥ)
ablative साध्यात् (sādhyāt) साध्याभ्याम् (sādhyābhyām) साध्येभ्यः (sādhyebhyaḥ)
genitive साध्यस्य (sādhyasya) साध्ययोः (sādhyayoḥ) साध्यानाम् (sādhyānām)
locative साध्ये (sādhye) साध्ययोः (sādhyayoḥ) साध्येषु (sādhyeṣu)
vocative साध्य (sādhya) साध्यौ (sādhyau) साध्याः (sādhyāḥ)

Noun

साध्य • (sādhyá) stemn

  1. accomplishment, perfection
  2. an object to be accomplished, thing to be proved or established, matter in debate
  3. (logic) the major term in a syllogism
  4. silver
  5. name of a सामन् (sāman)

Declension

Neuter a-stem declension of साध्य
singular dual plural
nominative साध्यम् (sādhyam) साध्ये (sādhye) साध्यानि (sādhyāni)
accusative साध्यम् (sādhyam) साध्ये (sādhye) साध्यानि (sādhyāni)
instrumental साध्येन (sādhyena) साध्याभ्याम् (sādhyābhyām) साध्यैः (sādhyaiḥ)
dative साध्याय (sādhyāya) साध्याभ्याम् (sādhyābhyām) साध्येभ्यः (sādhyebhyaḥ)
ablative साध्यात् (sādhyāt) साध्याभ्याम् (sādhyābhyām) साध्येभ्यः (sādhyebhyaḥ)
genitive साध्यस्य (sādhyasya) साध्ययोः (sādhyayoḥ) साध्यानाम् (sādhyānām)
locative साध्ये (sādhye) साध्ययोः (sādhyayoḥ) साध्येषु (sādhyeṣu)
vocative साध्य (sādhya) साध्ये (sādhye) साध्यानि (sādhyāni)

Descendants

  • Pali: sajjha

References