शङ्का

Sanskrit

Alternative scripts

Etymology

Nominal formation from the root शङ्क् (śaṅk, to doubt, be afraid of, hesitate).

Pronunciation

Noun

शङ्का • (śaṅkā́) stemf

  1. apprehension, care, alarm, fear, distrust, suspicion of
  2. doubt, uncertainty, hesitation
  3. (at end of compounds) belief, supposition, presumption (of or that any person or thing is)

Declension

Feminine ā-stem declension of शङ्का
singular dual plural
nominative शङ्का (śaṅkā́) शङ्के (śaṅké) शङ्काः (śaṅkā́ḥ)
accusative शङ्काम् (śaṅkā́m) शङ्के (śaṅké) शङ्काः (śaṅkā́ḥ)
instrumental शङ्कया (śaṅkáyā)
शङ्का¹ (śaṅkā́¹)
शङ्काभ्याम् (śaṅkā́bhyām) शङ्काभिः (śaṅkā́bhiḥ)
dative शङ्कायै (śaṅkā́yai) शङ्काभ्याम् (śaṅkā́bhyām) शङ्काभ्यः (śaṅkā́bhyaḥ)
ablative शङ्कायाः (śaṅkā́yāḥ)
शङ्कायै² (śaṅkā́yai²)
शङ्काभ्याम् (śaṅkā́bhyām) शङ्काभ्यः (śaṅkā́bhyaḥ)
genitive शङ्कायाः (śaṅkā́yāḥ)
शङ्कायै² (śaṅkā́yai²)
शङ्कयोः (śaṅkáyoḥ) शङ्कानाम् (śaṅkā́nām)
locative शङ्कायाम् (śaṅkā́yām) शङ्कयोः (śaṅkáyoḥ) शङ्कासु (śaṅkā́su)
vocative शङ्के (śáṅke) शङ्के (śáṅke) शङ्काः (śáṅkāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Hindi: शंका (śaṅkā) (learned)
  • Pali: saṅkā (learned)
  • Malay: sangka

Further reading