शर्कर

Sanskrit

Etymology

From Proto-Indo-Iranian [Term?], from Proto-Indo-European *ḱorkeh₂.

Pronunciation

Noun

शर्कर • (śarkara) stemm

  1. pebble, small stone
  2. ground or candied sugar (same as शर्करा (śarkarā))

Declension

Masculine a-stem declension of शर्कर
singular dual plural
nominative शर्करः (śarkaraḥ) शर्करौ (śarkarau) शर्कराः (śarkarāḥ)
accusative शर्करम् (śarkaram) शर्करौ (śarkarau) शर्करान् (śarkarān)
instrumental शर्करेन (śarkarena) शर्कराभ्याम् (śarkarābhyām) शर्करैः (śarkaraiḥ)
dative शर्कराय (śarkarāya) शर्कराभ्याम् (śarkarābhyām) शर्करेभ्यः (śarkarebhyaḥ)
ablative शर्करात् (śarkarāt) शर्कराभ्याम् (śarkarābhyām) शर्करेभ्यः (śarkarebhyaḥ)
genitive शर्करस्य (śarkarasya) शर्करयोः (śarkarayoḥ) शर्करानाम् (śarkarānām)
locative शर्करे (śarkare) शर्करयोः (śarkarayoḥ) शर्करेषु (śarkareṣu)
vocative शर्कर (śarkara) शर्करौ (śarkarau) शर्कराः (śarkarāḥ)

Adjective

शर्कर • (śarkara) stem

  1. made of gravel or grit

Derived terms

  • शर्करक (śarkaraka)
  • शर्करजा (śarkarajā)
  • शर्करत्व (śarkaratva)
  • शर्करा (śarkarā)
  • शर्करिका (śarkarikā)
  • शर्करिन् (śarkarin)

References