शष्पिञ्जर

Sanskrit

Alternative forms

Alternative scripts

Etymology

A late Old Indo-Aryan combination of शष्प (śáṣpa, young grass) and पिञ्जर (piñjara, tawny).

Pronunciation

Adjective

शष्पिञ्जर • (śaṣpíñjara) stem

  1. yellowish like young grass

Declension

Masculine a-stem declension of शष्पिञ्जर
singular dual plural
nominative शष्पिञ्जरः (śaṣpíñjaraḥ) शष्पिञ्जरौ (śaṣpíñjarau)
शष्पिञ्जरा¹ (śaṣpíñjarā¹)
शष्पिञ्जराः (śaṣpíñjarāḥ)
शष्पिञ्जरासः¹ (śaṣpíñjarāsaḥ¹)
accusative शष्पिञ्जरम् (śaṣpíñjaram) शष्पिञ्जरौ (śaṣpíñjarau)
शष्पिञ्जरा¹ (śaṣpíñjarā¹)
शष्पिञ्जरान् (śaṣpíñjarān)
instrumental शष्पिञ्जरेण (śaṣpíñjareṇa) शष्पिञ्जराभ्याम् (śaṣpíñjarābhyām) शष्पिञ्जरैः (śaṣpíñjaraiḥ)
शष्पिञ्जरेभिः¹ (śaṣpíñjarebhiḥ¹)
dative शष्पिञ्जराय (śaṣpíñjarāya) शष्पिञ्जराभ्याम् (śaṣpíñjarābhyām) शष्पिञ्जरेभ्यः (śaṣpíñjarebhyaḥ)
ablative शष्पिञ्जरात् (śaṣpíñjarāt) शष्पिञ्जराभ्याम् (śaṣpíñjarābhyām) शष्पिञ्जरेभ्यः (śaṣpíñjarebhyaḥ)
genitive शष्पिञ्जरस्य (śaṣpíñjarasya) शष्पिञ्जरयोः (śaṣpíñjarayoḥ) शष्पिञ्जराणाम् (śaṣpíñjarāṇām)
locative शष्पिञ्जरे (śaṣpíñjare) शष्पिञ्जरयोः (śaṣpíñjarayoḥ) शष्पिञ्जरेषु (śaṣpíñjareṣu)
vocative शष्पिञ्जर (śáṣpiñjara) शष्पिञ्जरौ (śáṣpiñjarau)
शष्पिञ्जरा¹ (śáṣpiñjarā¹)
शष्पिञ्जराः (śáṣpiñjarāḥ)
शष्पिञ्जरासः¹ (śáṣpiñjarāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of शष्पिञ्जरा
singular dual plural
nominative शष्पिञ्जरा (śaṣpíñjarā) शष्पिञ्जरे (śaṣpíñjare) शष्पिञ्जराः (śaṣpíñjarāḥ)
accusative शष्पिञ्जराम् (śaṣpíñjarām) शष्पिञ्जरे (śaṣpíñjare) शष्पिञ्जराः (śaṣpíñjarāḥ)
instrumental शष्पिञ्जरया (śaṣpíñjarayā)
शष्पिञ्जरा¹ (śaṣpíñjarā¹)
शष्पिञ्जराभ्याम् (śaṣpíñjarābhyām) शष्पिञ्जराभिः (śaṣpíñjarābhiḥ)
dative शष्पिञ्जरायै (śaṣpíñjarāyai) शष्पिञ्जराभ्याम् (śaṣpíñjarābhyām) शष्पिञ्जराभ्यः (śaṣpíñjarābhyaḥ)
ablative शष्पिञ्जरायाः (śaṣpíñjarāyāḥ)
शष्पिञ्जरायै² (śaṣpíñjarāyai²)
शष्पिञ्जराभ्याम् (śaṣpíñjarābhyām) शष्पिञ्जराभ्यः (śaṣpíñjarābhyaḥ)
genitive शष्पिञ्जरायाः (śaṣpíñjarāyāḥ)
शष्पिञ्जरायै² (śaṣpíñjarāyai²)
शष्पिञ्जरयोः (śaṣpíñjarayoḥ) शष्पिञ्जराणाम् (śaṣpíñjarāṇām)
locative शष्पिञ्जरायाम् (śaṣpíñjarāyām) शष्पिञ्जरयोः (śaṣpíñjarayoḥ) शष्पिञ्जरासु (śaṣpíñjarāsu)
vocative शष्पिञ्जरे (śáṣpiñjare) शष्पिञ्जरे (śáṣpiñjare) शष्पिञ्जराः (śáṣpiñjarāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शष्पिञ्जर
singular dual plural
nominative शष्पिञ्जरम् (śaṣpíñjaram) शष्पिञ्जरे (śaṣpíñjare) शष्पिञ्जराणि (śaṣpíñjarāṇi)
शष्पिञ्जरा¹ (śaṣpíñjarā¹)
accusative शष्पिञ्जरम् (śaṣpíñjaram) शष्पिञ्जरे (śaṣpíñjare) शष्पिञ्जराणि (śaṣpíñjarāṇi)
शष्पिञ्जरा¹ (śaṣpíñjarā¹)
instrumental शष्पिञ्जरेण (śaṣpíñjareṇa) शष्पिञ्जराभ्याम् (śaṣpíñjarābhyām) शष्पिञ्जरैः (śaṣpíñjaraiḥ)
शष्पिञ्जरेभिः¹ (śaṣpíñjarebhiḥ¹)
dative शष्पिञ्जराय (śaṣpíñjarāya) शष्पिञ्जराभ्याम् (śaṣpíñjarābhyām) शष्पिञ्जरेभ्यः (śaṣpíñjarebhyaḥ)
ablative शष्पिञ्जरात् (śaṣpíñjarāt) शष्पिञ्जराभ्याम् (śaṣpíñjarābhyām) शष्पिञ्जरेभ्यः (śaṣpíñjarebhyaḥ)
genitive शष्पिञ्जरस्य (śaṣpíñjarasya) शष्पिञ्जरयोः (śaṣpíñjarayoḥ) शष्पिञ्जराणाम् (śaṣpíñjarāṇām)
locative शष्पिञ्जरे (śaṣpíñjare) शष्पिञ्जरयोः (śaṣpíñjarayoḥ) शष्पिञ्जरेषु (śaṣpíñjareṣu)
vocative शष्पिञ्जर (śáṣpiñjara) शष्पिञ्जरे (śáṣpiñjare) शष्पिञ्जराणि (śáṣpiñjarāṇi)
शष्पिञ्जरा¹ (śáṣpiñjarā¹)
  • ¹Vedic