शष्प

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *ćáp-ša-m ~ *ćáp-sa-m, after undergoing metathesis; from the root *ćap- (greens; grass). Cognate with Persian سبزه (sabze, grass), سبزی (sabzi, vegetable), Pashto سابه (sābah), Shughni [script needed] (sebc, cultivated field).

Pronunciation

Noun

शष्प • (śáṣpa) stemn

  1. young, sprouting grass
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 19.13:
      दीक्षायै रूपँ शष्पाणि प्रायणीयस्य तोक्मानि ।
      क्रयस्य रूपँ सोमस्य लाजाः सोमाꣳशवो मधु ॥
      dīkṣā́yai rūpám̐ śáṣpāṇi prāyaṇī́yasya tókmāni
      krayásya rūpám̐ sómasya lājā́ḥ somām̐śávo mádhu
      Symbols of Dīkṣā are grass buds; those of Prāyaṇīya are sprouts of corn,
      Of Soma-purchasing fried grains are symbols, Soma-shoots and meath.

Declension

Neuter a-stem declension of शष्प
singular dual plural
nominative शष्पम् (śáṣpam) शष्पे (śáṣpe) शष्पाणि (śáṣpāṇi)
शष्पा¹ (śáṣpā¹)
accusative शष्पम् (śáṣpam) शष्पे (śáṣpe) शष्पाणि (śáṣpāṇi)
शष्पा¹ (śáṣpā¹)
instrumental शष्पेण (śáṣpeṇa) शष्पाभ्याम् (śáṣpābhyām) शष्पैः (śáṣpaiḥ)
शष्पेभिः¹ (śáṣpebhiḥ¹)
dative शष्पाय (śáṣpāya) शष्पाभ्याम् (śáṣpābhyām) शष्पेभ्यः (śáṣpebhyaḥ)
ablative शष्पात् (śáṣpāt) शष्पाभ्याम् (śáṣpābhyām) शष्पेभ्यः (śáṣpebhyaḥ)
genitive शष्पस्य (śáṣpasya) शष्पयोः (śáṣpayoḥ) शष्पाणाम् (śáṣpāṇām)
locative शष्पे (śáṣpe) शष्पयोः (śáṣpayoḥ) शष्पेषु (śáṣpeṣu)
vocative शष्प (śáṣpa) शष्पे (śáṣpe) शष्पाणि (śáṣpāṇi)
शष्पा¹ (śáṣpā¹)
  • ¹Vedic

Derived terms

Descendants

  • Maharastri Prakrit: 𑀲𑀧𑁆𑀨 (sappha)

References