शिक्याकृत

Sanskrit

Alternative scripts

Etymology

From शिक्य (śikyá) +‎ आकृत (ākṛta).

Pronunciation

Adjective

शिक्याकृत • (śikyā́kṛta) stem

  1. suspended by strings

Declension

Masculine a-stem declension of शिक्याकृत
singular dual plural
nominative शिक्याकृतः (śikyā́kṛtaḥ) शिक्याकृतौ (śikyā́kṛtau)
शिक्याकृता¹ (śikyā́kṛtā¹)
शिक्याकृताः (śikyā́kṛtāḥ)
शिक्याकृतासः¹ (śikyā́kṛtāsaḥ¹)
accusative शिक्याकृतम् (śikyā́kṛtam) शिक्याकृतौ (śikyā́kṛtau)
शिक्याकृता¹ (śikyā́kṛtā¹)
शिक्याकृतान् (śikyā́kṛtān)
instrumental शिक्याकृतेन (śikyā́kṛtena) शिक्याकृताभ्याम् (śikyā́kṛtābhyām) शिक्याकृतैः (śikyā́kṛtaiḥ)
शिक्याकृतेभिः¹ (śikyā́kṛtebhiḥ¹)
dative शिक्याकृताय (śikyā́kṛtāya) शिक्याकृताभ्याम् (śikyā́kṛtābhyām) शिक्याकृतेभ्यः (śikyā́kṛtebhyaḥ)
ablative शिक्याकृतात् (śikyā́kṛtāt) शिक्याकृताभ्याम् (śikyā́kṛtābhyām) शिक्याकृतेभ्यः (śikyā́kṛtebhyaḥ)
genitive शिक्याकृतस्य (śikyā́kṛtasya) शिक्याकृतयोः (śikyā́kṛtayoḥ) शिक्याकृतानाम् (śikyā́kṛtānām)
locative शिक्याकृते (śikyā́kṛte) शिक्याकृतयोः (śikyā́kṛtayoḥ) शिक्याकृतेषु (śikyā́kṛteṣu)
vocative शिक्याकृत (śíkyākṛta) शिक्याकृतौ (śíkyākṛtau)
शिक्याकृता¹ (śíkyākṛtā¹)
शिक्याकृताः (śíkyākṛtāḥ)
शिक्याकृतासः¹ (śíkyākṛtāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of शिक्याकृता
singular dual plural
nominative शिक्याकृता (śikyā́kṛtā) शिक्याकृते (śikyā́kṛte) शिक्याकृताः (śikyā́kṛtāḥ)
accusative शिक्याकृताम् (śikyā́kṛtām) शिक्याकृते (śikyā́kṛte) शिक्याकृताः (śikyā́kṛtāḥ)
instrumental शिक्याकृतया (śikyā́kṛtayā)
शिक्याकृता¹ (śikyā́kṛtā¹)
शिक्याकृताभ्याम् (śikyā́kṛtābhyām) शिक्याकृताभिः (śikyā́kṛtābhiḥ)
dative शिक्याकृतायै (śikyā́kṛtāyai) शिक्याकृताभ्याम् (śikyā́kṛtābhyām) शिक्याकृताभ्यः (śikyā́kṛtābhyaḥ)
ablative शिक्याकृतायाः (śikyā́kṛtāyāḥ)
शिक्याकृतायै² (śikyā́kṛtāyai²)
शिक्याकृताभ्याम् (śikyā́kṛtābhyām) शिक्याकृताभ्यः (śikyā́kṛtābhyaḥ)
genitive शिक्याकृतायाः (śikyā́kṛtāyāḥ)
शिक्याकृतायै² (śikyā́kṛtāyai²)
शिक्याकृतयोः (śikyā́kṛtayoḥ) शिक्याकृतानाम् (śikyā́kṛtānām)
locative शिक्याकृतायाम् (śikyā́kṛtāyām) शिक्याकृतयोः (śikyā́kṛtayoḥ) शिक्याकृतासु (śikyā́kṛtāsu)
vocative शिक्याकृते (śíkyākṛte) शिक्याकृते (śíkyākṛte) शिक्याकृताः (śíkyākṛtāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शिक्याकृत
singular dual plural
nominative शिक्याकृतम् (śikyā́kṛtam) शिक्याकृते (śikyā́kṛte) शिक्याकृतानि (śikyā́kṛtāni)
शिक्याकृता¹ (śikyā́kṛtā¹)
accusative शिक्याकृतम् (śikyā́kṛtam) शिक्याकृते (śikyā́kṛte) शिक्याकृतानि (śikyā́kṛtāni)
शिक्याकृता¹ (śikyā́kṛtā¹)
instrumental शिक्याकृतेन (śikyā́kṛtena) शिक्याकृताभ्याम् (śikyā́kṛtābhyām) शिक्याकृतैः (śikyā́kṛtaiḥ)
शिक्याकृतेभिः¹ (śikyā́kṛtebhiḥ¹)
dative शिक्याकृताय (śikyā́kṛtāya) शिक्याकृताभ्याम् (śikyā́kṛtābhyām) शिक्याकृतेभ्यः (śikyā́kṛtebhyaḥ)
ablative शिक्याकृतात् (śikyā́kṛtāt) शिक्याकृताभ्याम् (śikyā́kṛtābhyām) शिक्याकृतेभ्यः (śikyā́kṛtebhyaḥ)
genitive शिक्याकृतस्य (śikyā́kṛtasya) शिक्याकृतयोः (śikyā́kṛtayoḥ) शिक्याकृतानाम् (śikyā́kṛtānām)
locative शिक्याकृते (śikyā́kṛte) शिक्याकृतयोः (śikyā́kṛtayoḥ) शिक्याकृतेषु (śikyā́kṛteṣu)
vocative शिक्याकृत (śíkyākṛta) शिक्याकृते (śíkyākṛte) शिक्याकृतानि (śíkyākṛtāni)
शिक्याकृता¹ (śíkyākṛtā¹)
  • ¹Vedic

References