शिक्षमाण

Sanskrit

Etymology

From Proto-Indo-Iranian *ćíkša-mHna-s, middle present participle of *ćíkš- (to learn), from Proto-Indo-European *ḱek- (to be able). Cognate with Avestan 𐬯𐬌𐬑𐬱𐬆𐬨𐬥𐬀 (sixšəmna, learned).

Pronunciation

Adjective

शिक्षमाण • (śíkṣamāṇa) stem

  1. present middle participle of शिक्ष् (śikṣ); learning, learned
    • c. 1500 BCE – 1000 BCE, Ṛgveda 7.103.5:
      यदे॑षाम॒न्यो अ॒न्यस्य॒ वाचं॑ शा॒क्तस्ये॑व॒ वद॑ति॒ शिक्ष॑माणः
      सर्वं॒ तदे॑षां स॒मृधे॑व॒ पर्व॒ यत्सु॒वाचो॒ वद॑थ॒नाध्य॒प्सु ॥
      yádeṣāmanyó anyásya vā́caṃ śāktásyeva vádati śíkṣamāṇaḥ.
      sárvaṃ tádeṣāṃ samṛ́dheva párva yátsuvā́co vádathanā́dhyapsú.
      When one of these [frogs] imitates the other's speech [croaks], like he who learns the lesson of the teacher,
      Your every limb seems to be growing larger as ye converse with eloquence on the waters.

Declension

Masculine a-stem declension of शिक्षमाण
singular dual plural
nominative शिक्षमाणः (śíkṣamāṇaḥ) शिक्षमाणौ (śíkṣamāṇau)
शिक्षमाणा¹ (śíkṣamāṇā¹)
शिक्षमाणाः (śíkṣamāṇāḥ)
शिक्षमाणासः¹ (śíkṣamāṇāsaḥ¹)
accusative शिक्षमाणम् (śíkṣamāṇam) शिक्षमाणौ (śíkṣamāṇau)
शिक्षमाणा¹ (śíkṣamāṇā¹)
शिक्षमाणान् (śíkṣamāṇān)
instrumental शिक्षमाणेन (śíkṣamāṇena) शिक्षमाणाभ्याम् (śíkṣamāṇābhyām) शिक्षमाणैः (śíkṣamāṇaiḥ)
शिक्षमाणेभिः¹ (śíkṣamāṇebhiḥ¹)
dative शिक्षमाणाय (śíkṣamāṇāya) शिक्षमाणाभ्याम् (śíkṣamāṇābhyām) शिक्षमाणेभ्यः (śíkṣamāṇebhyaḥ)
ablative शिक्षमाणात् (śíkṣamāṇāt) शिक्षमाणाभ्याम् (śíkṣamāṇābhyām) शिक्षमाणेभ्यः (śíkṣamāṇebhyaḥ)
genitive शिक्षमाणस्य (śíkṣamāṇasya) शिक्षमाणयोः (śíkṣamāṇayoḥ) शिक्षमाणानाम् (śíkṣamāṇānām)
locative शिक्षमाणे (śíkṣamāṇe) शिक्षमाणयोः (śíkṣamāṇayoḥ) शिक्षमाणेषु (śíkṣamāṇeṣu)
vocative शिक्षमाण (śíkṣamāṇa) शिक्षमाणौ (śíkṣamāṇau)
शिक्षमाणा¹ (śíkṣamāṇā¹)
शिक्षमाणाः (śíkṣamāṇāḥ)
शिक्षमाणासः¹ (śíkṣamāṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of शिक्षमाणा
singular dual plural
nominative शिक्षमाणा (śíkṣamāṇā) शिक्षमाणे (śíkṣamāṇe) शिक्षमाणाः (śíkṣamāṇāḥ)
accusative शिक्षमाणाम् (śíkṣamāṇām) शिक्षमाणे (śíkṣamāṇe) शिक्षमाणाः (śíkṣamāṇāḥ)
instrumental शिक्षमाणया (śíkṣamāṇayā)
शिक्षमाणा¹ (śíkṣamāṇā¹)
शिक्षमाणाभ्याम् (śíkṣamāṇābhyām) शिक्षमाणाभिः (śíkṣamāṇābhiḥ)
dative शिक्षमाणायै (śíkṣamāṇāyai) शिक्षमाणाभ्याम् (śíkṣamāṇābhyām) शिक्षमाणाभ्यः (śíkṣamāṇābhyaḥ)
ablative शिक्षमाणायाः (śíkṣamāṇāyāḥ)
शिक्षमाणायै² (śíkṣamāṇāyai²)
शिक्षमाणाभ्याम् (śíkṣamāṇābhyām) शिक्षमाणाभ्यः (śíkṣamāṇābhyaḥ)
genitive शिक्षमाणायाः (śíkṣamāṇāyāḥ)
शिक्षमाणायै² (śíkṣamāṇāyai²)
शिक्षमाणयोः (śíkṣamāṇayoḥ) शिक्षमाणानाम् (śíkṣamāṇānām)
locative शिक्षमाणायाम् (śíkṣamāṇāyām) शिक्षमाणयोः (śíkṣamāṇayoḥ) शिक्षमाणासु (śíkṣamāṇāsu)
vocative शिक्षमाणे (śíkṣamāṇe) शिक्षमाणे (śíkṣamāṇe) शिक्षमाणाः (śíkṣamāṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शिक्षमाण
singular dual plural
nominative शिक्षमाणम् (śíkṣamāṇam) शिक्षमाणे (śíkṣamāṇe) शिक्षमाणानि (śíkṣamāṇāni)
शिक्षमाणा¹ (śíkṣamāṇā¹)
accusative शिक्षमाणम् (śíkṣamāṇam) शिक्षमाणे (śíkṣamāṇe) शिक्षमाणानि (śíkṣamāṇāni)
शिक्षमाणा¹ (śíkṣamāṇā¹)
instrumental शिक्षमाणेन (śíkṣamāṇena) शिक्षमाणाभ्याम् (śíkṣamāṇābhyām) शिक्षमाणैः (śíkṣamāṇaiḥ)
शिक्षमाणेभिः¹ (śíkṣamāṇebhiḥ¹)
dative शिक्षमाणाय (śíkṣamāṇāya) शिक्षमाणाभ्याम् (śíkṣamāṇābhyām) शिक्षमाणेभ्यः (śíkṣamāṇebhyaḥ)
ablative शिक्षमाणात् (śíkṣamāṇāt) शिक्षमाणाभ्याम् (śíkṣamāṇābhyām) शिक्षमाणेभ्यः (śíkṣamāṇebhyaḥ)
genitive शिक्षमाणस्य (śíkṣamāṇasya) शिक्षमाणयोः (śíkṣamāṇayoḥ) शिक्षमाणानाम् (śíkṣamāṇānām)
locative शिक्षमाणे (śíkṣamāṇe) शिक्षमाणयोः (śíkṣamāṇayoḥ) शिक्षमाणेषु (śíkṣamāṇeṣu)
vocative शिक्षमाण (śíkṣamāṇa) शिक्षमाणे (śíkṣamāṇe) शिक्षमाणानि (śíkṣamāṇāni)
शिक्षमाणा¹ (śíkṣamāṇā¹)
  • ¹Vedic

Descendants

  • Pali: sikkhamāna
  • Chinese: 式叉摩那 (shìchàmónà) (from the feminine शिक्षमाणा (śikṣamāṇā))

References