शिथिल

Sanskrit

Alternative scripts

Etymology

An Old Indo-Aryan corruption of an earlier *śṛthilá. Compare the dialectal variant शिथिर (śithirá), Pali saṭhila, Prakrit 𑀲𑀠𑀺𑀮 (saḍhila), 𑀲𑀺𑀠𑀺𑀮 (siḍhila). Ultimately from Proto-Indo-European *ḱr̥th₂-ró-s,[1] from *ḱreth₂-. Compare Old English hreddan.

Pronunciation

Adjective

शिथिल • (śithilá) stem

  1. loose, slack, lax, relaxed, untied, flaccid, not rigid or compact
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) VI.5.10.3:
      तद्यद्वै य॒ज्ञस्य॒ साम्ना॒ यजु॑षा क्रि॒यते॑ शिथि॒लं तद्यदृ॒चा तद्दृ॒ढम्...
      tádyádvaí yajñásya sā́mnā yájuṣā kriyáte śithiláṃ tádyádṛcā́ táddṛḍhám...
      Whatever of the ritual worship is accompanied by a Saman or Yajus, is loose; whatever by a Rc is firm...

Declension

Masculine a-stem declension of शिथिल
singular dual plural
nominative शिथिलः (śithiláḥ) शिथिलौ (śithilaú)
शिथिला¹ (śithilā́¹)
शिथिलाः (śithilā́ḥ)
शिथिलासः¹ (śithilā́saḥ¹)
accusative शिथिलम् (śithilám) शिथिलौ (śithilaú)
शिथिला¹ (śithilā́¹)
शिथिलान् (śithilā́n)
instrumental शिथिलेन (śithiléna) शिथिलाभ्याम् (śithilā́bhyām) शिथिलैः (śithilaíḥ)
शिथिलेभिः¹ (śithilébhiḥ¹)
dative शिथिलाय (śithilā́ya) शिथिलाभ्याम् (śithilā́bhyām) शिथिलेभ्यः (śithilébhyaḥ)
ablative शिथिलात् (śithilā́t) शिथिलाभ्याम् (śithilā́bhyām) शिथिलेभ्यः (śithilébhyaḥ)
genitive शिथिलस्य (śithilásya) शिथिलयोः (śithiláyoḥ) शिथिलानाम् (śithilā́nām)
locative शिथिले (śithilé) शिथिलयोः (śithiláyoḥ) शिथिलेषु (śithiléṣu)
vocative शिथिल (śíthila) शिथिलौ (śíthilau)
शिथिला¹ (śíthilā¹)
शिथिलाः (śíthilāḥ)
शिथिलासः¹ (śíthilāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of शिथिला
singular dual plural
nominative शिथिला (śithilā́) शिथिले (śithilé) शिथिलाः (śithilā́ḥ)
accusative शिथिलाम् (śithilā́m) शिथिले (śithilé) शिथिलाः (śithilā́ḥ)
instrumental शिथिलया (śithiláyā)
शिथिला¹ (śithilā́¹)
शिथिलाभ्याम् (śithilā́bhyām) शिथिलाभिः (śithilā́bhiḥ)
dative शिथिलायै (śithilā́yai) शिथिलाभ्याम् (śithilā́bhyām) शिथिलाभ्यः (śithilā́bhyaḥ)
ablative शिथिलायाः (śithilā́yāḥ)
शिथिलायै² (śithilā́yai²)
शिथिलाभ्याम् (śithilā́bhyām) शिथिलाभ्यः (śithilā́bhyaḥ)
genitive शिथिलायाः (śithilā́yāḥ)
शिथिलायै² (śithilā́yai²)
शिथिलयोः (śithiláyoḥ) शिथिलानाम् (śithilā́nām)
locative शिथिलायाम् (śithilā́yām) शिथिलयोः (śithiláyoḥ) शिथिलासु (śithilā́su)
vocative शिथिले (śíthile) शिथिले (śíthile) शिथिलाः (śíthilāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शिथिल
singular dual plural
nominative शिथिलम् (śithilám) शिथिले (śithilé) शिथिलानि (śithilā́ni)
शिथिला¹ (śithilā́¹)
accusative शिथिलम् (śithilám) शिथिले (śithilé) शिथिलानि (śithilā́ni)
शिथिला¹ (śithilā́¹)
instrumental शिथिलेन (śithiléna) शिथिलाभ्याम् (śithilā́bhyām) शिथिलैः (śithilaíḥ)
शिथिलेभिः¹ (śithilébhiḥ¹)
dative शिथिलाय (śithilā́ya) शिथिलाभ्याम् (śithilā́bhyām) शिथिलेभ्यः (śithilébhyaḥ)
ablative शिथिलात् (śithilā́t) शिथिलाभ्याम् (śithilā́bhyām) शिथिलेभ्यः (śithilébhyaḥ)
genitive शिथिलस्य (śithilásya) शिथिलयोः (śithiláyoḥ) शिथिलानाम् (śithilā́nām)
locative शिथिले (śithilé) शिथिलयोः (śithiláyoḥ) शिथिलेषु (śithiléṣu)
vocative शिथिल (śíthila) शिथिले (śíthile) शिथिलानि (śíthilāni)
शिथिला¹ (śíthilā¹)
  • ¹Vedic

Derived terms

Descendants

  • Pali: sithila
  • Telugu: శిథిలము (śithilamu)

Noun

शिथिल • (śithila) stemn

  1. a loose fastening, looseness, laxity, slowness

References

  1. ^ Mayrhofer, Manfred (1996) “ŚRATH¹”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume II, Heidelberg: Carl Winter Universitätsverlag, page 663