शिष्य

Hindi

Etymology

Borrowed from Sanskrit शिष्य (śiṣya).

Pronunciation

  • (Delhi) IPA(key): /ʃɪʂ.jᵊ/, [ʃɪʃ.jᵊ]

Noun

शिष्य • (śiṣyam (Urdu spelling ششیہ)

  1. disciple, student

Declension

Declension of शिष्य (masc cons-stem)
singular plural
direct शिष्य
śiṣya
शिष्य
śiṣya
oblique शिष्य
śiṣya
शिष्यों
śiṣyõ
vocative शिष्य
śiṣya
शिष्यो
śiṣyo

Sanskrit

Etymology

From Sanskrit शास् (śās).

Pronunciation

Noun

शिष्य • (śiṣya) stemm

  1. student, pupil, disciple, scholar
  2. passion, anger
  3. violence

Declension

Masculine a-stem declension of शिष्य
singular dual plural
nominative शिष्यः (śiṣyaḥ) शिष्यौ (śiṣyau)
शिष्या¹ (śiṣyā¹)
शिष्याः (śiṣyāḥ)
शिष्यासः¹ (śiṣyāsaḥ¹)
accusative शिष्यम् (śiṣyam) शिष्यौ (śiṣyau)
शिष्या¹ (śiṣyā¹)
शिष्यान् (śiṣyān)
instrumental शिष्येण (śiṣyeṇa) शिष्याभ्याम् (śiṣyābhyām) शिष्यैः (śiṣyaiḥ)
शिष्येभिः¹ (śiṣyebhiḥ¹)
dative शिष्याय (śiṣyāya) शिष्याभ्याम् (śiṣyābhyām) शिष्येभ्यः (śiṣyebhyaḥ)
ablative शिष्यात् (śiṣyāt) शिष्याभ्याम् (śiṣyābhyām) शिष्येभ्यः (śiṣyebhyaḥ)
genitive शिष्यस्य (śiṣyasya) शिष्ययोः (śiṣyayoḥ) शिष्याणाम् (śiṣyāṇām)
locative शिष्ये (śiṣye) शिष्ययोः (śiṣyayoḥ) शिष्येषु (śiṣyeṣu)
vocative शिष्य (śiṣya) शिष्यौ (śiṣyau)
शिष्या¹ (śiṣyā¹)
शिष्याः (śiṣyāḥ)
शिष्यासः¹ (śiṣyāsaḥ¹)
  • ¹Vedic

Descendants