शिष्या

Hindi

Etymology

Borrowed from Sanskrit शिष्या (śiṣyā).

Pronunciation

(Delhi) IPA(key): /ʃɪʂ.jɑː/, [ʃɪʃ.jäː]

Noun

शिष्या • (śiṣyāf (masculine शिष्य)

  1. student, disciple (feminine)
    Synonyms: छात्रा (chātrā), विद्यार्थिनी (vidyārthinī)

Declension

Declension of शिष्या (fem ā-stem)
singular plural
direct शिष्या
śiṣyā
शिष्याएँ
śiṣyāẽ
oblique शिष्या
śiṣyā
शिष्याओं
śiṣyāõ
vocative शिष्या
śiṣyā
शिष्याओ
śiṣyāo

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation

Noun

शिष्या • (śiṣyā) stemf (masculine शिष्य)

  1. student, disciple (feminine)
    Synonyms: छात्रा (chātrā), विद्यार्थिनी (vidyārthinī)

Declension

Feminine ā-stem declension of शिष्या
singular dual plural
nominative शिष्या (śiṣyā) शिष्ये (śiṣye) शिष्याः (śiṣyāḥ)
accusative शिष्याम् (śiṣyām) शिष्ये (śiṣye) शिष्याः (śiṣyāḥ)
instrumental शिष्यया (śiṣyayā)
शिष्या¹ (śiṣyā¹)
शिष्याभ्याम् (śiṣyābhyām) शिष्याभिः (śiṣyābhiḥ)
dative शिष्यायै (śiṣyāyai) शिष्याभ्याम् (śiṣyābhyām) शिष्याभ्यः (śiṣyābhyaḥ)
ablative शिष्यायाः (śiṣyāyāḥ)
शिष्यायै² (śiṣyāyai²)
शिष्याभ्याम् (śiṣyābhyām) शिष्याभ्यः (śiṣyābhyaḥ)
genitive शिष्यायाः (śiṣyāyāḥ)
शिष्यायै² (śiṣyāyai²)
शिष्ययोः (śiṣyayoḥ) शिष्याणाम् (śiṣyāṇām)
locative शिष्यायाम् (śiṣyāyām) शिष्ययोः (śiṣyayoḥ) शिष्यासु (śiṣyāsu)
vocative शिष्ये (śiṣye) शिष्ये (śiṣye) शिष्याः (śiṣyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas