छात्रा

Hindi

Etymology

Borrowed from Sanskrit छात्रा (chātrā).

Pronunciation

  • (Delhi) IPA(key): /t͡ʃʰɑːt̪.ɾɑː/, [t͡ʃʰäːt̪.ɾäː]

Noun

छात्रा • (chātrāf (masculine छात्र)

  1. female student, pupil
    Synonyms: विद्यार्थिनी (vidyārthinī), शिष्या (śiṣyā)
  2. schoolgirl

Declension

Declension of छात्रा (fem ā-stem)
singular plural
direct छात्रा
chātrā
छात्राएँ
chātrāẽ
oblique छात्रा
chātrā
छात्राओं
chātrāõ
vocative छात्रा
chātrā
छात्राओ
chātrāo

References

McGregor, Ronald Stuart (1993) “छात्रा”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Sanskrit

Etymology

From छात्र (chātra) +‎ -आ (), from छत्र, literally, shielded.

Pronunciation

Noun

छात्रा • (chātrā) stemf (masculine छात्र)

  1. female student, pupil
    Synonyms: विद्यार्थिनी (vidyārthinī), शिष्या (śiṣyā)
  2. schoolgirl

Declension

Feminine ā-stem declension of छात्रा
singular dual plural
nominative छात्रा (chātrā) छात्रे (chātre) छात्राः (chātrāḥ)
accusative छात्राम् (chātrām) छात्रे (chātre) छात्राः (chātrāḥ)
instrumental छात्रया (chātrayā)
छात्रा¹ (chātrā¹)
छात्राभ्याम् (chātrābhyām) छात्राभिः (chātrābhiḥ)
dative छात्रायै (chātrāyai) छात्राभ्याम् (chātrābhyām) छात्राभ्यः (chātrābhyaḥ)
ablative छात्रायाः (chātrāyāḥ)
छात्रायै² (chātrāyai²)
छात्राभ्याम् (chātrābhyām) छात्राभ्यः (chātrābhyaḥ)
genitive छात्रायाः (chātrāyāḥ)
छात्रायै² (chātrāyai²)
छात्रयोः (chātrayoḥ) छात्राणाम् (chātrāṇām)
locative छात्रायाम् (chātrāyām) छात्रयोः (chātrayoḥ) छात्रासु (chātrāsu)
vocative छात्रे (chātre) छात्रे (chātre) छात्राः (chātrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas