विद्यार्थिनी

Hindi

Etymology

Borrowed from Sanskrit विद्यार्थिनी (vidyārthinī).

Pronunciation

  • (Delhi) IPA(key): /ʋɪd̪.jɑːɾ.t̪ʰɪ.niː/, [ʋɪd̪.jäːɾ.t̪ʰɪ.niː]

Noun

विद्यार्थिनी • (vidyārthinīf (masculine विद्यार्थी)

  1. female student
    Synonyms: छात्रा (chātrā), शिष्या (śiṣyā)

Declension

Declension of विद्यार्थिनी (fem ī-stem)
singular plural
direct विद्यार्थिनी
vidyārthinī
विद्यार्थिनियाँ
vidyārthiniyā̃
oblique विद्यार्थिनी
vidyārthinī
विद्यार्थिनियों
vidyārthiniyõ
vocative विद्यार्थिनी
vidyārthinī
विद्यार्थिनियो
vidyārthiniyo

Sanskrit

Etymology

Compound of विद्या (vidyā, knowledge, teaching) +‎ अर्थ (artha, aim) +‎ -इनी (-inī).

Pronunciation

Noun

विद्यार्थिनी • (vidyārthinī) stemf (masculine विद्यार्थिन्)

  1. student, one who desires or aims for knowledge (feminine)
    Synonyms: छात्रा (chātrā), शिष्या (śiṣyā)

Declension

Feminine ī-stem declension of विद्यार्थिनी
singular dual plural
nominative विद्यार्थिनी (vidyārthinī) विद्यार्थिन्यौ (vidyārthinyau)
विद्यार्थिनी¹ (vidyārthinī¹)
विद्यार्थिन्यः (vidyārthinyaḥ)
विद्यार्थिनीः¹ (vidyārthinīḥ¹)
accusative विद्यार्थिनीम् (vidyārthinīm) विद्यार्थिन्यौ (vidyārthinyau)
विद्यार्थिनी¹ (vidyārthinī¹)
विद्यार्थिनीः (vidyārthinīḥ)
instrumental विद्यार्थिन्या (vidyārthinyā) विद्यार्थिनीभ्याम् (vidyārthinībhyām) विद्यार्थिनीभिः (vidyārthinībhiḥ)
dative विद्यार्थिन्यै (vidyārthinyai) विद्यार्थिनीभ्याम् (vidyārthinībhyām) विद्यार्थिनीभ्यः (vidyārthinībhyaḥ)
ablative विद्यार्थिन्याः (vidyārthinyāḥ)
विद्यार्थिन्यै² (vidyārthinyai²)
विद्यार्थिनीभ्याम् (vidyārthinībhyām) विद्यार्थिनीभ्यः (vidyārthinībhyaḥ)
genitive विद्यार्थिन्याः (vidyārthinyāḥ)
विद्यार्थिन्यै² (vidyārthinyai²)
विद्यार्थिन्योः (vidyārthinyoḥ) विद्यार्थिनीनाम् (vidyārthinīnām)
locative विद्यार्थिन्याम् (vidyārthinyām) विद्यार्थिन्योः (vidyārthinyoḥ) विद्यार्थिनीषु (vidyārthinīṣu)
vocative विद्यार्थिनि (vidyārthini) विद्यार्थिन्यौ (vidyārthinyau)
विद्यार्थिनी¹ (vidyārthinī¹)
विद्यार्थिन्यः (vidyārthinyaḥ)
विद्यार्थिनीः¹ (vidyārthinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas