विद्यार्थिन्

Sanskrit

Etymology

Compound of विद्या (vidyā, knowledge, teaching) +‎ अर्थ (artha, aim) +‎ -इन् (-in).

Pronunciation

Noun

विद्यार्थिन् • (vidyārthin) stemm (feminine विद्यार्थिनी)

  1. student, one who desires or aims for knowledge
    Synonyms: छात्र (chātra), शिष्य (śiṣya)

Declension

Masculine in-stem declension of विद्यार्थिन्
singular dual plural
nominative विद्यार्थी (vidyārthī) विद्यार्थिनौ (vidyārthinau)
विद्यार्थिना¹ (vidyārthinā¹)
विद्यार्थिनः (vidyārthinaḥ)
accusative विद्यार्थिनम् (vidyārthinam) विद्यार्थिनौ (vidyārthinau)
विद्यार्थिना¹ (vidyārthinā¹)
विद्यार्थिनः (vidyārthinaḥ)
instrumental विद्यार्थिना (vidyārthinā) विद्यार्थिभ्याम् (vidyārthibhyām) विद्यार्थिभिः (vidyārthibhiḥ)
dative विद्यार्थिने (vidyārthine) विद्यार्थिभ्याम् (vidyārthibhyām) विद्यार्थिभ्यः (vidyārthibhyaḥ)
ablative विद्यार्थिनः (vidyārthinaḥ) विद्यार्थिभ्याम् (vidyārthibhyām) विद्यार्थिभ्यः (vidyārthibhyaḥ)
genitive विद्यार्थिनः (vidyārthinaḥ) विद्यार्थिनोः (vidyārthinoḥ) विद्यार्थिनाम् (vidyārthinām)
locative विद्यार्थिनि (vidyārthini) विद्यार्थिनोः (vidyārthinoḥ) विद्यार्थिषु (vidyārthiṣu)
vocative विद्यार्थिन् (vidyārthin) विद्यार्थिनौ (vidyārthinau)
विद्यार्थिना¹ (vidyārthinā¹)
विद्यार्थिनः (vidyārthinaḥ)
  • ¹Vedic