विद्यार्थिन्
Sanskrit
Etymology
Compound of विद्या (vidyā, “knowledge, teaching”) + अर्थ (artha, “aim”) + -इन् (-in).
Pronunciation
- (Vedic) IPA(key): /ʋid.jɑːɾ.tʰin/
- (Classical Sanskrit) IPA(key): /ʋid̪.jɑːɾ.t̪ʰin̪/
Noun
विद्यार्थिन् • (vidyārthin) stem, m (feminine विद्यार्थिनी)
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | विद्यार्थी (vidyārthī) | विद्यार्थिनौ (vidyārthinau) विद्यार्थिना¹ (vidyārthinā¹) |
विद्यार्थिनः (vidyārthinaḥ) |
| accusative | विद्यार्थिनम् (vidyārthinam) | विद्यार्थिनौ (vidyārthinau) विद्यार्थिना¹ (vidyārthinā¹) |
विद्यार्थिनः (vidyārthinaḥ) |
| instrumental | विद्यार्थिना (vidyārthinā) | विद्यार्थिभ्याम् (vidyārthibhyām) | विद्यार्थिभिः (vidyārthibhiḥ) |
| dative | विद्यार्थिने (vidyārthine) | विद्यार्थिभ्याम् (vidyārthibhyām) | विद्यार्थिभ्यः (vidyārthibhyaḥ) |
| ablative | विद्यार्थिनः (vidyārthinaḥ) | विद्यार्थिभ्याम् (vidyārthibhyām) | विद्यार्थिभ्यः (vidyārthibhyaḥ) |
| genitive | विद्यार्थिनः (vidyārthinaḥ) | विद्यार्थिनोः (vidyārthinoḥ) | विद्यार्थिनाम् (vidyārthinām) |
| locative | विद्यार्थिनि (vidyārthini) | विद्यार्थिनोः (vidyārthinoḥ) | विद्यार्थिषु (vidyārthiṣu) |
| vocative | विद्यार्थिन् (vidyārthin) | विद्यार्थिनौ (vidyārthinau) विद्यार्थिना¹ (vidyārthinā¹) |
विद्यार्थिनः (vidyārthinaḥ) |
- ¹Vedic