छात्र

Hindi

Etymology

Borrowed from Sanskrit छात्र (chātra).

Pronunciation

  • (Delhi) IPA(key): /t͡ʃʰɑːt̪.ɾᵊ/, [t͡ʃʰäːt̪.ɾᵊ]

Noun

छात्र • (chātram (feminine छात्रा, Urdu spelling چھاتر)

  1. student, pupil, disciple
    Synonyms: शिष्य (śiṣya), विद्यार्थी (vidyārthī)
  2. schoolboy

Declension

Declension of छात्र (masc cons-stem)
singular plural
direct छात्र
chātra
छात्र
chātra
oblique छात्र
chātra
छात्रों
chātrõ
vocative छात्र
chātra
छात्रो
chātro

References

McGregor, Ronald Stuart (1993) “छात्र”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Sanskrit

Pronunciation

Noun

छात्र • (chātra) stemm

  1. alternative spelling of छात्त्र (chāttra)

Declension

Masculine a-stem declension of छात्र
singular dual plural
nominative छात्रः (chātraḥ) छात्रौ (chātrau)
छात्रा¹ (chātrā¹)
छात्राः (chātrāḥ)
छात्रासः¹ (chātrāsaḥ¹)
accusative छात्रम् (chātram) छात्रौ (chātrau)
छात्रा¹ (chātrā¹)
छात्रान् (chātrān)
instrumental छात्रेण (chātreṇa) छात्राभ्याम् (chātrābhyām) छात्रैः (chātraiḥ)
छात्रेभिः¹ (chātrebhiḥ¹)
dative छात्राय (chātrāya) छात्राभ्याम् (chātrābhyām) छात्रेभ्यः (chātrebhyaḥ)
ablative छात्रात् (chātrāt) छात्राभ्याम् (chātrābhyām) छात्रेभ्यः (chātrebhyaḥ)
genitive छात्रस्य (chātrasya) छात्रयोः (chātrayoḥ) छात्राणाम् (chātrāṇām)
locative छात्रे (chātre) छात्रयोः (chātrayoḥ) छात्रेषु (chātreṣu)
vocative छात्र (chātra) छात्रौ (chātrau)
छात्रा¹ (chātrā¹)
छात्राः (chātrāḥ)
छात्रासः¹ (chātrāsaḥ¹)
  • ¹Vedic