छात्त्र

Sanskrit

Alternative forms

Etymology

Vṛddhi derivative of छत्त्र (chattra). This etymology is incomplete. You can help Wiktionary by elaborating on the origins of this term. What is the semantic route?

Pronunciation

  • (Vedic) IPA(key): /t͡ɕʰɑːt.tɾɐ/, [t͡ɕʰɑːt̚.tɾɐ]
  • (Classical Sanskrit) IPA(key): /t͡ɕʰɑːt̪.t̪ɾɐ/, [t͡ɕʰɑːt̪̚.t̪ɾɐ]

Noun

छात्त्र • (chāttra) stemm (feminine छात्त्रा)

  1. pupil, student
  2. schoolboy
    Synonyms: विद्यार्थिन् (vidyārthin), शिष्य (śiṣya)

Declension

Masculine a-stem declension of छात्त्र
singular dual plural
nominative छात्त्रः (chāttraḥ) छात्त्रौ (chāttrau)
छात्त्रा¹ (chāttrā¹)
छात्त्राः (chāttrāḥ)
छात्त्रासः¹ (chāttrāsaḥ¹)
accusative छात्त्रम् (chāttram) छात्त्रौ (chāttrau)
छात्त्रा¹ (chāttrā¹)
छात्त्रान् (chāttrān)
instrumental छात्त्रेण (chāttreṇa) छात्त्राभ्याम् (chāttrābhyām) छात्त्रैः (chāttraiḥ)
छात्त्रेभिः¹ (chāttrebhiḥ¹)
dative छात्त्राय (chāttrāya) छात्त्राभ्याम् (chāttrābhyām) छात्त्रेभ्यः (chāttrebhyaḥ)
ablative छात्त्रात् (chāttrāt) छात्त्राभ्याम् (chāttrābhyām) छात्त्रेभ्यः (chāttrebhyaḥ)
genitive छात्त्रस्य (chāttrasya) छात्त्रयोः (chāttrayoḥ) छात्त्राणाम् (chāttrāṇām)
locative छात्त्रे (chāttre) छात्त्रयोः (chāttrayoḥ) छात्त्रेषु (chāttreṣu)
vocative छात्त्र (chāttra) छात्त्रौ (chāttrau)
छात्त्रा¹ (chāttrā¹)
छात्त्राः (chāttrāḥ)
छात्त्रासः¹ (chāttrāsaḥ¹)
  • ¹Vedic

Descendants

  • Bengali: ছাত্র (chatro)
  • Hindi: छात्र (chātra)
  • Pali: chatta