शीघ्र

Hindi

Etymology

Borrowed from Sanskrit शीघ्र (śīghra).

Pronunciation

  • (Delhi) IPA(key): /ʃiːɡʱ.ɾᵊ/

Adverb

शीघ्र • (śīghra)

  1. soon, immediately, presently
    Synonyms: जल्दी (jaldī), जल्द (jald)

Marathi

Etymology

Borrowed from Sanskrit शीघ्र (śīghra).

Pronunciation

  • IPA(key): /ɕiɡʱ.ɾə/

Adjective

शीघ्र • (śīghra) (indeclinable)

  1. quick, speedy, swift
    Synonym: जलद (jalad)

Adverb

शीघ्र • (śīghra)

  1. quickly, immediately, soon
    Synonyms: लवकर (lavkar), पटकन (paṭkan)

References

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Aryan *śiHgʰrás, from Proto-Indo-Iranian *ćiHgʰrás, from Proto-Indo-European *ḱeygʰ- (fast). Cognate with Younger Avestan 𐬯𐬌𐬰𐬘- (sizj-, to be fast),[1] Old Armenian սէգ (sēg), Russian сигать (sigatʹ, to jump), Old English hīgian (whence English hie).[2]

Pronunciation

Adjective

शीघ्र • (śīghrá) stem

  1. quick, rapid, speedy

Declension

Masculine a-stem declension of शीघ्र
singular dual plural
nominative शीघ्रः (śīghráḥ) शीघ्रौ (śīghraú)
शीघ्रा¹ (śīghrā́¹)
शीघ्राः (śīghrā́ḥ)
शीघ्रासः¹ (śīghrā́saḥ¹)
accusative शीघ्रम् (śīghrám) शीघ्रौ (śīghraú)
शीघ्रा¹ (śīghrā́¹)
शीघ्रान् (śīghrā́n)
instrumental शीघ्रेण (śīghréṇa) शीघ्राभ्याम् (śīghrā́bhyām) शीघ्रैः (śīghraíḥ)
शीघ्रेभिः¹ (śīghrébhiḥ¹)
dative शीघ्राय (śīghrā́ya) शीघ्राभ्याम् (śīghrā́bhyām) शीघ्रेभ्यः (śīghrébhyaḥ)
ablative शीघ्रात् (śīghrā́t) शीघ्राभ्याम् (śīghrā́bhyām) शीघ्रेभ्यः (śīghrébhyaḥ)
genitive शीघ्रस्य (śīghrásya) शीघ्रयोः (śīghráyoḥ) शीघ्राणाम् (śīghrā́ṇām)
locative शीघ्रे (śīghré) शीघ्रयोः (śīghráyoḥ) शीघ्रेषु (śīghréṣu)
vocative शीघ्र (śī́ghra) शीघ्रौ (śī́ghrau)
शीघ्रा¹ (śī́ghrā¹)
शीघ्राः (śī́ghrāḥ)
शीघ्रासः¹ (śī́ghrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of शीघ्रा
singular dual plural
nominative शीघ्रा (śīghrā́) शीघ्रे (śīghré) शीघ्राः (śīghrā́ḥ)
accusative शीघ्राम् (śīghrā́m) शीघ्रे (śīghré) शीघ्राः (śīghrā́ḥ)
instrumental शीघ्रया (śīghráyā)
शीघ्रा¹ (śīghrā́¹)
शीघ्राभ्याम् (śīghrā́bhyām) शीघ्राभिः (śīghrā́bhiḥ)
dative शीघ्रायै (śīghrā́yai) शीघ्राभ्याम् (śīghrā́bhyām) शीघ्राभ्यः (śīghrā́bhyaḥ)
ablative शीघ्रायाः (śīghrā́yāḥ)
शीघ्रायै² (śīghrā́yai²)
शीघ्राभ्याम् (śīghrā́bhyām) शीघ्राभ्यः (śīghrā́bhyaḥ)
genitive शीघ्रायाः (śīghrā́yāḥ)
शीघ्रायै² (śīghrā́yai²)
शीघ्रयोः (śīghráyoḥ) शीघ्राणाम् (śīghrā́ṇām)
locative शीघ्रायाम् (śīghrā́yām) शीघ्रयोः (śīghráyoḥ) शीघ्रासु (śīghrā́su)
vocative शीघ्रे (śī́ghre) शीघ्रे (śī́ghre) शीघ्राः (śī́ghrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शीघ्र
singular dual plural
nominative शीघ्रम् (śīghrám) शीघ्रे (śīghré) शीघ्राणि (śīghrā́ṇi)
शीघ्रा¹ (śīghrā́¹)
accusative शीघ्रम् (śīghrám) शीघ्रे (śīghré) शीघ्राणि (śīghrā́ṇi)
शीघ्रा¹ (śīghrā́¹)
instrumental शीघ्रेण (śīghréṇa) शीघ्राभ्याम् (śīghrā́bhyām) शीघ्रैः (śīghraíḥ)
शीघ्रेभिः¹ (śīghrébhiḥ¹)
dative शीघ्राय (śīghrā́ya) शीघ्राभ्याम् (śīghrā́bhyām) शीघ्रेभ्यः (śīghrébhyaḥ)
ablative शीघ्रात् (śīghrā́t) शीघ्राभ्याम् (śīghrā́bhyām) शीघ्रेभ्यः (śīghrébhyaḥ)
genitive शीघ्रस्य (śīghrásya) शीघ्रयोः (śīghráyoḥ) शीघ्राणाम् (śīghrā́ṇām)
locative शीघ्रे (śīghré) शीघ्रयोः (śīghráyoḥ) शीघ्रेषु (śīghréṣu)
vocative शीघ्र (śī́ghra) शीघ्रे (śī́ghre) शीघ्राणि (śī́ghrāṇi)
शीघ्रा¹ (śī́ghrā¹)
  • ¹Vedic

Noun

शीघ्र • (śīghra) stemm or n

  1. m a name
    1. of a son of अग्नि-वर्ण (agni-varṇa)
    2. of वायु (vāyú, wind)
    3. of a river
  2. n (astronomy) conjunction
  3. n the root of Andropogon muricatus

Declension

Masculine a-stem declension of शीघ्र
singular dual plural
nominative शीघ्रः (śīghraḥ) शीघ्रौ (śīghrau)
शीघ्रा¹ (śīghrā¹)
शीघ्राः (śīghrāḥ)
शीघ्रासः¹ (śīghrāsaḥ¹)
accusative शीघ्रम् (śīghram) शीघ्रौ (śīghrau)
शीघ्रा¹ (śīghrā¹)
शीघ्रान् (śīghrān)
instrumental शीघ्रेण (śīghreṇa) शीघ्राभ्याम् (śīghrābhyām) शीघ्रैः (śīghraiḥ)
शीघ्रेभिः¹ (śīghrebhiḥ¹)
dative शीघ्राय (śīghrāya) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
ablative शीघ्रात् (śīghrāt) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
genitive शीघ्रस्य (śīghrasya) शीघ्रयोः (śīghrayoḥ) शीघ्राणाम् (śīghrāṇām)
locative शीघ्रे (śīghre) शीघ्रयोः (śīghrayoḥ) शीघ्रेषु (śīghreṣu)
vocative शीघ्र (śīghra) शीघ्रौ (śīghrau)
शीघ्रा¹ (śīghrā¹)
शीघ्राः (śīghrāḥ)
शीघ्रासः¹ (śīghrāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of शीघ्र
singular dual plural
nominative शीघ्रम् (śīghram) शीघ्रे (śīghre) शीघ्राणि (śīghrāṇi)
शीघ्रा¹ (śīghrā¹)
accusative शीघ्रम् (śīghram) शीघ्रे (śīghre) शीघ्राणि (śīghrāṇi)
शीघ्रा¹ (śīghrā¹)
instrumental शीघ्रेण (śīghreṇa) शीघ्राभ्याम् (śīghrābhyām) शीघ्रैः (śīghraiḥ)
शीघ्रेभिः¹ (śīghrebhiḥ¹)
dative शीघ्राय (śīghrāya) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
ablative शीघ्रात् (śīghrāt) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
genitive शीघ्रस्य (śīghrasya) शीघ्रयोः (śīghrayoḥ) शीघ्राणाम् (śīghrāṇām)
locative शीघ्रे (śīghre) शीघ्रयोः (śīghrayoḥ) शीघ्रेषु (śīghreṣu)
vocative शीघ्र (śīghra) शीघ्रे (śīghre) शीघ्राणि (śīghrāṇi)
शीघ्रा¹ (śīghrā¹)
  • ¹Vedic

Descendants

References

  1. ^ Mayrhofer, Manfred (1996) “śīghrá-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume II, Heidelberg: Carl Winter Universitätsverlag, pages 642–643
  2. ^ Mallory, J. P., Adams, D. Q. (2006) The Oxford introduction to Proto-Indo-European and the Proto-Indo-European world, Oxford University Press, page 303:*k̂eigh- ‘fast’