शुङ्ग

Sanskrit

Pronunciation

Noun

शुङ्ग • (śuṅgá) stemn

  1. the sheath or calyx of a bud
  2. effect (opposite of mūla)

Declension

Neuter a-stem declension of शुङ्ग
singular dual plural
nominative शुङ्गम् (śuṅgám) शुङ्गे (śuṅgé) शुङ्गानि (śuṅgā́ni)
शुङ्गा¹ (śuṅgā́¹)
accusative शुङ्गम् (śuṅgám) शुङ्गे (śuṅgé) शुङ्गानि (śuṅgā́ni)
शुङ्गा¹ (śuṅgā́¹)
instrumental शुङ्गेन (śuṅgéna) शुङ्गाभ्याम् (śuṅgā́bhyām) शुङ्गैः (śuṅgaíḥ)
शुङ्गेभिः¹ (śuṅgébhiḥ¹)
dative शुङ्गाय (śuṅgā́ya) शुङ्गाभ्याम् (śuṅgā́bhyām) शुङ्गेभ्यः (śuṅgébhyaḥ)
ablative शुङ्गात् (śuṅgā́t) शुङ्गाभ्याम् (śuṅgā́bhyām) शुङ्गेभ्यः (śuṅgébhyaḥ)
genitive शुङ्गस्य (śuṅgásya) शुङ्गयोः (śuṅgáyoḥ) शुङ्गानाम् (śuṅgā́nām)
locative शुङ्गे (śuṅgé) शुङ्गयोः (śuṅgáyoḥ) शुङ्गेषु (śuṅgéṣu)
vocative शुङ्ग (śúṅga) शुङ्गे (śúṅge) शुङ्गानि (śúṅgāni)
शुङ्गा¹ (śúṅgā¹)
  • ¹Vedic