शुप्ति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *ćúptiš, from Proto-Indo-European *(s)ḱúp-ti-s. Cognate with Avestan 𐬯𐬎𐬞𐬙𐬌 (supti).

Pronunciation

Noun

शुप्ति • (śúpti) stemf

  1. shoulder

Declension

Feminine i-stem declension of शुप्ति
singular dual plural
nominative शुप्तिः (śúptiḥ) शुप्ती (śúptī) शुप्तयः (śúptayaḥ)
accusative शुप्तिम् (śúptim) शुप्ती (śúptī) शुप्तीः (śúptīḥ)
instrumental शुप्त्या (śúptyā)
शुप्ती¹ (śúptī¹)
शुप्तिभ्याम् (śúptibhyām) शुप्तिभिः (śúptibhiḥ)
dative शुप्तये (śúptaye)
शुप्त्यै² (śúptyai²)
शुप्ती¹ (śúptī¹)
शुप्तिभ्याम् (śúptibhyām) शुप्तिभ्यः (śúptibhyaḥ)
ablative शुप्तेः (śúpteḥ)
शुप्त्याः² (śúptyāḥ²)
शुप्त्यै³ (śúptyai³)
शुप्तिभ्याम् (śúptibhyām) शुप्तिभ्यः (śúptibhyaḥ)
genitive शुप्तेः (śúpteḥ)
शुप्त्याः² (śúptyāḥ²)
शुप्त्यै³ (śúptyai³)
शुप्त्योः (śúptyoḥ) शुप्तीनाम् (śúptīnām)
locative शुप्तौ (śúptau)
शुप्त्याम्² (śúptyām²)
शुप्ता¹ (śúptā¹)
शुप्त्योः (śúptyoḥ) शुप्तिषु (śúptiṣu)
vocative शुप्ते (śúpte) शुप्ती (śúptī) शुप्तयः (śúptayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References