शूर्प

Sanskrit

Alternative scripts

Etymology

From the root शूर्प् (śūrp).

Pronunciation

Noun

शूर्प • (śūrpa) stemn

  1. a winnowing basket or fan (i.e. a kind of wicker receptacle which, when shaken about, serves as a fan for winnowing corn)

Declension

Masculine a-stem declension of शूर्प
singular dual plural
nominative शूर्पः (śūrpaḥ) शूर्पौ (śūrpau)
शूर्पा¹ (śūrpā¹)
शूर्पाः (śūrpāḥ)
शूर्पासः¹ (śūrpāsaḥ¹)
accusative शूर्पम् (śūrpam) शूर्पौ (śūrpau)
शूर्पा¹ (śūrpā¹)
शूर्पान् (śūrpān)
instrumental शूर्पेण (śūrpeṇa) शूर्पाभ्याम् (śūrpābhyām) शूर्पैः (śūrpaiḥ)
शूर्पेभिः¹ (śūrpebhiḥ¹)
dative शूर्पाय (śūrpāya) शूर्पाभ्याम् (śūrpābhyām) शूर्पेभ्यः (śūrpebhyaḥ)
ablative शूर्पात् (śūrpāt) शूर्पाभ्याम् (śūrpābhyām) शूर्पेभ्यः (śūrpebhyaḥ)
genitive शूर्पस्य (śūrpasya) शूर्पयोः (śūrpayoḥ) शूर्पाणाम् (śūrpāṇām)
locative शूर्पे (śūrpe) शूर्पयोः (śūrpayoḥ) शूर्पेषु (śūrpeṣu)
vocative शूर्प (śūrpa) शूर्पौ (śūrpau)
शूर्पा¹ (śūrpā¹)
शूर्पाः (śūrpāḥ)
शूर्पासः¹ (śūrpāsaḥ¹)
  • ¹Vedic

Derived terms

References