शूर्पणखा

Sanskrit

Alternative scripts

Etymology

Tatpuruṣa compound of शूर्प (śūrpa) +‎ नख (nakha), literally whose nails are like wallowing fans

Pronunciation

Proper noun

शूर्पणखा • (śūrpaṇakhā) stemf

  1. (Hinduism) Name of the sister of Ravana in Ramayana.

Declension

Feminine ā-stem declension of शूर्पणखा
singular dual plural
nominative शूर्पणखा (śūrpaṇakhā) शूर्पणखे (śūrpaṇakhe) शूर्पणखाः (śūrpaṇakhāḥ)
accusative शूर्पणखाम् (śūrpaṇakhām) शूर्पणखे (śūrpaṇakhe) शूर्पणखाः (śūrpaṇakhāḥ)
instrumental शूर्पणखया (śūrpaṇakhayā) शूर्पणखाभ्याम् (śūrpaṇakhābhyām) शूर्पणखाभिः (śūrpaṇakhābhiḥ)
dative शूर्पणखायै (śūrpaṇakhāyai) शूर्पणखाभ्याम् (śūrpaṇakhābhyām) शूर्पणखाभ्यः (śūrpaṇakhābhyaḥ)
ablative शूर्पणखायाः (śūrpaṇakhāyāḥ) शूर्पणखाभ्याम् (śūrpaṇakhābhyām) शूर्पणखाभ्यः (śūrpaṇakhābhyaḥ)
genitive शूर्पणखायाः (śūrpaṇakhāyāḥ) शूर्पणखयोः (śūrpaṇakhayoḥ) शूर्पणखानाम् (śūrpaṇakhānām)
locative शूर्पणखायाम् (śūrpaṇakhāyām) शूर्पणखयोः (śūrpaṇakhayoḥ) शूर्पणखासु (śūrpaṇakhāsu)
vocative शूर्पणखे (śūrpaṇakhe) शूर्पणखे (śūrpaṇakhe) शूर्पणखाः (śūrpaṇakhāḥ)

References