शृङ्ग

Sanskrit

Alternative scripts

Etymology

    Derived from Proto-Indo-European *ḱerh₂- (head, horn). Cognate with Old Church Slavonic сръна (srŭna, roedeer), Hittite [script needed] (surna, horn), Latin cornū, Old English horn (whence English horn).

    Pronunciation

    Noun

    शृङ्ग • (śṛ́ṅga) stemn

    1. the horn of an animal
      • c. 1500 BCE – 1000 BCE, Ṛgveda 4.58.3:
        च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य ।
        त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒ आ वि॑वेश ॥
        catvā́ri śṛ́ṅgā tráyo asya pā́dā dvé śīrṣé saptá hástāso asya.
        trídhā baddhó vṛṣabhó roravīti mahó devó mártyām̐ ā́ viveśa.
        Four are his horns, three are the feet that bear him; his heads are two, his hands are seven in number.
        Bound thrice, the Steer roars loudly: the mighty God hath entered in to mortals.
    2. the tusk of an elephant
    3. the top or summit of a mountain, a peak, crag
    4. the summit of a building, pinnacle, turret
    5. any peak or projection or lofty object, elevation, point, end, extremity
    6. a cusp or horn of the moon
    7. highest point, acme, height or perfection of anything

    Declension

    Neuter a-stem declension of शृङ्ग
    singular dual plural
    nominative शृङ्गम् (śṛ́ṅgam) शृङ्गे (śṛ́ṅge) शृङ्गाणि (śṛ́ṅgāṇi)
    शृङ्गा¹ (śṛ́ṅgā¹)
    accusative शृङ्गम् (śṛ́ṅgam) शृङ्गे (śṛ́ṅge) शृङ्गाणि (śṛ́ṅgāṇi)
    शृङ्गा¹ (śṛ́ṅgā¹)
    instrumental शृङ्गेण (śṛ́ṅgeṇa) शृङ्गाभ्याम् (śṛ́ṅgābhyām) शृङ्गैः (śṛ́ṅgaiḥ)
    शृङ्गेभिः¹ (śṛ́ṅgebhiḥ¹)
    dative शृङ्गाय (śṛ́ṅgāya) शृङ्गाभ्याम् (śṛ́ṅgābhyām) शृङ्गेभ्यः (śṛ́ṅgebhyaḥ)
    ablative शृङ्गात् (śṛ́ṅgāt) शृङ्गाभ्याम् (śṛ́ṅgābhyām) शृङ्गेभ्यः (śṛ́ṅgebhyaḥ)
    genitive शृङ्गस्य (śṛ́ṅgasya) शृङ्गयोः (śṛ́ṅgayoḥ) शृङ्गाणाम् (śṛ́ṅgāṇām)
    locative शृङ्गे (śṛ́ṅge) शृङ्गयोः (śṛ́ṅgayoḥ) शृङ्गेषु (śṛ́ṅgeṣu)
    vocative शृङ्ग (śṛ́ṅga) शृङ्गे (śṛ́ṅge) शृङ्गाणि (śṛ́ṅgāṇi)
    शृङ्गा¹ (śṛ́ṅgā¹)
    • ¹Vedic

    Derived terms

    Descendants

    • Pali: siṅga
    • Ashokan Prakrit:
    • Hindi: शृंग (śŕṅg) (learned)
    • Kannada: ಶೃಂಗ (śṛṅga)
    • Telugu: శృంగము (śr̥ṅgamu)
    • Thai: ศฤงค์

    Noun

    शृङ्ग • (śṛṅga) stemm

    1. a kind of medicinal or poisonous plant
    2. name of a मुनि (of whom, in some parts of India, on occasions of drought, earthen images are said to be made and worshipped for rain)

    Declension

    Masculine a-stem declension of शृङ्ग
    singular dual plural
    nominative शृङ्गः (śṛṅgaḥ) शृङ्गौ (śṛṅgau)
    शृङ्गा¹ (śṛṅgā¹)
    शृङ्गाः (śṛṅgāḥ)
    शृङ्गासः¹ (śṛṅgāsaḥ¹)
    accusative शृङ्गम् (śṛṅgam) शृङ्गौ (śṛṅgau)
    शृङ्गा¹ (śṛṅgā¹)
    शृङ्गान् (śṛṅgān)
    instrumental शृङ्गेण (śṛṅgeṇa) शृङ्गाभ्याम् (śṛṅgābhyām) शृङ्गैः (śṛṅgaiḥ)
    शृङ्गेभिः¹ (śṛṅgebhiḥ¹)
    dative शृङ्गाय (śṛṅgāya) शृङ्गाभ्याम् (śṛṅgābhyām) शृङ्गेभ्यः (śṛṅgebhyaḥ)
    ablative शृङ्गात् (śṛṅgāt) शृङ्गाभ्याम् (śṛṅgābhyām) शृङ्गेभ्यः (śṛṅgebhyaḥ)
    genitive शृङ्गस्य (śṛṅgasya) शृङ्गयोः (śṛṅgayoḥ) शृङ्गाणाम् (śṛṅgāṇām)
    locative शृङ्गे (śṛṅge) शृङ्गयोः (śṛṅgayoḥ) शृङ्गेषु (śṛṅgeṣu)
    vocative शृङ्ग (śṛṅga) शृङ्गौ (śṛṅgau)
    शृङ्गा¹ (śṛṅgā¹)
    शृङ्गाः (śṛṅgāḥ)
    शृङ्गासः¹ (śṛṅgāsaḥ¹)
    • ¹Vedic

    References

    • Monier Williams (1899) “शृङ्ग”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1087, column 1.
    • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 653
    • Turner, Ralph Lilley (1969–1985) “śŕ̊ṅga”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press