शृङ्गिन्

Sanskrit

Alternative scripts

Etymology

शृङ्ग (śṛṅga, horn) +‎ -इन् (-in, possessive suffix)

Pronunciation

Adjective

शृङ्गिन् • (śṛṅgín) stem

  1. horned, having horns
    Synonyms: शृङ्गवत् (śṛṅgavat), विषाणिन् (viṣāṇin), विषाणवत् (viṣāṇavat)
    Antonyms: शम (śama), निःशृङ्ग (niḥśṛṅga), मुण्ड (muṇḍa), तूपर (tūpara)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.32.15.1:
      इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।
      indro yātoʼvasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ.
      Indra is the king of all that moves and moves not, of any creature hornless and horned, the wielder of vajra.
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 2.25.19.2:
      महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक ॥
      mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka.
      May the violent, horned buffaloes not hurt you, O Son!
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 11.16.19.1:
      नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् ।
      nāgendrāṇāmanantoʼhaṃ mṛgendraḥ śṛṅgidaṃṣṭriṇām.
      Among the best of snakes, I am the Ananta Shesha; among the horned and tusked beasts, I am the lion.

Declension

Masculine in-stem declension of शृङ्गिन्
singular dual plural
nominative शृङ्गी (śṛṅgī́) शृङ्गिणौ (śṛṅgíṇau)
शृङ्गिणा¹ (śṛṅgíṇā¹)
शृङ्गिणः (śṛṅgíṇaḥ)
accusative शृङ्गिणम् (śṛṅgíṇam) शृङ्गिणौ (śṛṅgíṇau)
शृङ्गिणा¹ (śṛṅgíṇā¹)
शृङ्गिणः (śṛṅgíṇaḥ)
instrumental शृङ्गिणा (śṛṅgíṇā) शृङ्गिभ्याम् (śṛṅgíbhyām) शृङ्गिभिः (śṛṅgíbhiḥ)
dative शृङ्गिणे (śṛṅgíṇe) शृङ्गिभ्याम् (śṛṅgíbhyām) शृङ्गिभ्यः (śṛṅgíbhyaḥ)
ablative शृङ्गिणः (śṛṅgíṇaḥ) शृङ्गिभ्याम् (śṛṅgíbhyām) शृङ्गिभ्यः (śṛṅgíbhyaḥ)
genitive शृङ्गिणः (śṛṅgíṇaḥ) शृङ्गिणोः (śṛṅgíṇoḥ) शृङ्गिणाम् (śṛṅgíṇām)
locative शृङ्गिणि (śṛṅgíṇi) शृङ्गिणोः (śṛṅgíṇoḥ) शृङ्गिषु (śṛṅgíṣu)
vocative शृङ्गिन् (śṛ́ṅgin) शृङ्गिणौ (śṛ́ṅgiṇau)
शृङ्गिणा¹ (śṛ́ṅgiṇā¹)
शृङ्गिणः (śṛ́ṅgiṇaḥ)
  • ¹Vedic
Feminine ī-stem declension of शृङ्गिणी
singular dual plural
nominative शृङ्गिणी (śṛṅgíṇī) शृङ्गिण्यौ (śṛṅgíṇyau)
शृङ्गिणी¹ (śṛṅgíṇī¹)
शृङ्गिण्यः (śṛṅgíṇyaḥ)
शृङ्गिणीः¹ (śṛṅgíṇīḥ¹)
accusative शृङ्गिणीम् (śṛṅgíṇīm) शृङ्गिण्यौ (śṛṅgíṇyau)
शृङ्गिणी¹ (śṛṅgíṇī¹)
शृङ्गिणीः (śṛṅgíṇīḥ)
instrumental शृङ्गिण्या (śṛṅgíṇyā) शृङ्गिणीभ्याम् (śṛṅgíṇībhyām) शृङ्गिणीभिः (śṛṅgíṇībhiḥ)
dative शृङ्गिण्यै (śṛṅgíṇyai) शृङ्गिणीभ्याम् (śṛṅgíṇībhyām) शृङ्गिणीभ्यः (śṛṅgíṇībhyaḥ)
ablative शृङ्गिण्याः (śṛṅgíṇyāḥ)
शृङ्गिण्यै² (śṛṅgíṇyai²)
शृङ्गिणीभ्याम् (śṛṅgíṇībhyām) शृङ्गिणीभ्यः (śṛṅgíṇībhyaḥ)
genitive शृङ्गिण्याः (śṛṅgíṇyāḥ)
शृङ्गिण्यै² (śṛṅgíṇyai²)
शृङ्गिण्योः (śṛṅgíṇyoḥ) शृङ्गिणीनाम् (śṛṅgíṇīnām)
locative शृङ्गिण्याम् (śṛṅgíṇyām) शृङ्गिण्योः (śṛṅgíṇyoḥ) शृङ्गिणीषु (śṛṅgíṇīṣu)
vocative शृङ्गिणि (śṛ́ṅgiṇi) शृङ्गिण्यौ (śṛ́ṅgiṇyau)
शृङ्गिणी¹ (śṛ́ṅgiṇī¹)
शृङ्गिण्यः (śṛ́ṅgiṇyaḥ)
शृङ्गिणीः¹ (śṛ́ṅgiṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of शृङ्गिन्
singular dual plural
nominative शृङ्गि (śṛṅgí) शृङ्गिणी (śṛṅgíṇī) शृङ्गीणि (śṛṅgī́ṇi)
accusative शृङ्गि (śṛṅgí) शृङ्गिणी (śṛṅgíṇī) शृङ्गीणि (śṛṅgī́ṇi)
instrumental शृङ्गिणा (śṛṅgíṇā) शृङ्गिभ्याम् (śṛṅgíbhyām) शृङ्गिभिः (śṛṅgíbhiḥ)
dative शृङ्गिणे (śṛṅgíṇe) शृङ्गिभ्याम् (śṛṅgíbhyām) शृङ्गिभ्यः (śṛṅgíbhyaḥ)
ablative शृङ्गिणः (śṛṅgíṇaḥ) शृङ्गिभ्याम् (śṛṅgíbhyām) शृङ्गिभ्यः (śṛṅgíbhyaḥ)
genitive शृङ्गिणः (śṛṅgíṇaḥ) शृङ्गिणोः (śṛṅgíṇoḥ) शृङ्गिणाम् (śṛṅgíṇām)
locative शृङ्गिणि (śṛṅgíṇi) शृङ्गिणोः (śṛṅgíṇoḥ) शृङ्गिषु (śṛṅgíṣu)
vocative शृङ्गि (śṛ́ṅgi)
शृङ्गिन् (śṛ́ṅgin)
शृङ्गिणी (śṛ́ṅgiṇī) शृङ्गीणि (śṛ́ṅgīṇi)

Further reading