शृङ्गवेर

Sanskrit

Alternative forms

Etymology

Sanskritization of Prakrit 𑀲𑀺𑀁𑀕𑀺𑀯𑁂𑀭 (siṃgivera), with influence of शृङ्ग (śṛṅga, horn), derived from Dravidian. Compare Tamil இஞ்சிவேர் (iñcivēr), from இஞ்சி (iñci, ginger) + வேர் (vēr, root).

Pronunciation

Noun

शृङ्गवेर • (śṛṅgavera) stemm

  1. ginger

Declension

Masculine a-stem declension of शृङ्गवेर
singular dual plural
nominative शृङ्गवेरः (śṛṅgaveraḥ) शृङ्गवेरौ (śṛṅgaverau)
शृङ्गवेरा¹ (śṛṅgaverā¹)
शृङ्गवेराः (śṛṅgaverāḥ)
शृङ्गवेरासः¹ (śṛṅgaverāsaḥ¹)
accusative शृङ्गवेरम् (śṛṅgaveram) शृङ्गवेरौ (śṛṅgaverau)
शृङ्गवेरा¹ (śṛṅgaverā¹)
शृङ्गवेरान् (śṛṅgaverān)
instrumental शृङ्गवेरेण (śṛṅgavereṇa) शृङ्गवेराभ्याम् (śṛṅgaverābhyām) शृङ्गवेरैः (śṛṅgaveraiḥ)
शृङ्गवेरेभिः¹ (śṛṅgaverebhiḥ¹)
dative शृङ्गवेराय (śṛṅgaverāya) शृङ्गवेराभ्याम् (śṛṅgaverābhyām) शृङ्गवेरेभ्यः (śṛṅgaverebhyaḥ)
ablative शृङ्गवेरात् (śṛṅgaverāt) शृङ्गवेराभ्याम् (śṛṅgaverābhyām) शृङ्गवेरेभ्यः (śṛṅgaverebhyaḥ)
genitive शृङ्गवेरस्य (śṛṅgaverasya) शृङ्गवेरयोः (śṛṅgaverayoḥ) शृङ्गवेराणाम् (śṛṅgaverāṇām)
locative शृङ्गवेरे (śṛṅgavere) शृङ्गवेरयोः (śṛṅgaverayoḥ) शृङ्गवेरेषु (śṛṅgavereṣu)
vocative शृङ्गवेर (śṛṅgavera) शृङ्गवेरौ (śṛṅgaverau)
शृङ्गवेरा¹ (śṛṅgaverā¹)
शृङ्गवेराः (śṛṅgaverāḥ)
शृङ्गवेरासः¹ (śṛṅgaverāsaḥ¹)
  • ¹Vedic

Further reading