शेफ

Sanskrit

Alternative forms

Etymology

Cognate to Latin cippus.

Pronunciation

Noun

शेफ • (śepha) stemm

  1. the male organ, penis
  2. a tail

Declension

Masculine a-stem declension of शेफ
singular dual plural
nominative शेफः (śephaḥ) शेफौ (śephau)
शेफा¹ (śephā¹)
शेफाः (śephāḥ)
शेफासः¹ (śephāsaḥ¹)
accusative शेफम् (śepham) शेफौ (śephau)
शेफा¹ (śephā¹)
शेफान् (śephān)
instrumental शेफेन (śephena) शेफाभ्याम् (śephābhyām) शेफैः (śephaiḥ)
शेफेभिः¹ (śephebhiḥ¹)
dative शेफाय (śephāya) शेफाभ्याम् (śephābhyām) शेफेभ्यः (śephebhyaḥ)
ablative शेफात् (śephāt) शेफाभ्याम् (śephābhyām) शेफेभ्यः (śephebhyaḥ)
genitive शेफस्य (śephasya) शेफयोः (śephayoḥ) शेफानाम् (śephānām)
locative शेफे (śephe) शेफयोः (śephayoḥ) शेफेषु (śepheṣu)
vocative शेफ (śepha) शेफौ (śephau)
शेफा¹ (śephā¹)
शेफाः (śephāḥ)
शेफासः¹ (śephāsaḥ¹)
  • ¹Vedic
  • शेपस् (śépas, the male organ, penis; testicle)
  • शफ (śaphá, hoof, claw)
  • शिफ (śípha, lash or stroke of a rod)