शोकिन्

Sanskrit

Alternative forms

Etymology

From शोक (śoka) +‎ -इन् (-in).

Pronunciation

Adjective

शोकिन् • (śokin) stem

  1. sorrowful[1]
    • (Can we date this quote?), The Buddha, Dhammapada(pāḷi) (subsequently translated from Pali to Sanskrit), Appamādavaɡɡa, page 32; republished in The Eighteenth Book in the Suttanta-Pitaka: Khuddaka-Nikāya[1], Colombo, 2009:
      8. ප්‍රමාදමප්‍රමාදෙන යදා නුදති පණ‍්ඩිතඃ
      ප්‍රඥාප්‍රසාදමාරුහ්‍ය ත්‍වශොකඃ ශොකිනීං ප්‍රජාම්
      පර්‍වතස‍්ථ ඉව භූමිෂ‍්ඨාන් ධීරො බාලානවෙක්‍ෂතෙ
      8 Pramādamapramādena yadā nudati paṇḍitaḥ
      Prajñāprasādamāruhya tvaśokaḥ śokinīṃ prajām
      Parvatastha iva bhūmiṣṭhān dhīro bālānavekṣate
      8. When the astute dispel negligence by means of diligence,
      having ascended the palace of wisdom, the sorrow-free then behold this generation of sorrow,
      as a wise man on a mountain-top beholds the fools below.
      (literally, “8. When the astute dispel negligence by means of diligence,
      having ascended the palace of wisdom, the sorrow-free then behold this generation of sorrow,
      as a wise man on a mountain-top beholds the fools on the ground.
      ”)
      (Wiktionary translation adapted from translation of the Pali by Ajahn Sujato.)

Declension

Masculine in-stem declension of शोकिन्
singular dual plural
nominative शोकी (śokī) शोकिनौ (śokinau)
शोकिना¹ (śokinā¹)
शोकिनः (śokinaḥ)
accusative शोकिनम् (śokinam) शोकिनौ (śokinau)
शोकिना¹ (śokinā¹)
शोकिनः (śokinaḥ)
instrumental शोकिना (śokinā) शोकिभ्याम् (śokibhyām) शोकिभिः (śokibhiḥ)
dative शोकिने (śokine) शोकिभ्याम् (śokibhyām) शोकिभ्यः (śokibhyaḥ)
ablative शोकिनः (śokinaḥ) शोकिभ्याम् (śokibhyām) शोकिभ्यः (śokibhyaḥ)
genitive शोकिनः (śokinaḥ) शोकिनोः (śokinoḥ) शोकिनाम् (śokinām)
locative शोकिनि (śokini) शोकिनोः (śokinoḥ) शोकिषु (śokiṣu)
vocative शोकिन् (śokin) शोकिनौ (śokinau)
शोकिना¹ (śokinā¹)
शोकिनः (śokinaḥ)
  • ¹Vedic
Feminine ī-stem declension of शोकिनी
singular dual plural
nominative शोकिनी (śokinī) शोकिन्यौ (śokinyau)
शोकिनी¹ (śokinī¹)
शोकिन्यः (śokinyaḥ)
शोकिनीः¹ (śokinīḥ¹)
accusative शोकिनीम् (śokinīm) शोकिन्यौ (śokinyau)
शोकिनी¹ (śokinī¹)
शोकिनीः (śokinīḥ)
instrumental शोकिन्या (śokinyā) शोकिनीभ्याम् (śokinībhyām) शोकिनीभिः (śokinībhiḥ)
dative शोकिन्यै (śokinyai) शोकिनीभ्याम् (śokinībhyām) शोकिनीभ्यः (śokinībhyaḥ)
ablative शोकिन्याः (śokinyāḥ)
शोकिन्यै² (śokinyai²)
शोकिनीभ्याम् (śokinībhyām) शोकिनीभ्यः (śokinībhyaḥ)
genitive शोकिन्याः (śokinyāḥ)
शोकिन्यै² (śokinyai²)
शोकिन्योः (śokinyoḥ) शोकिनीनाम् (śokinīnām)
locative शोकिन्याम् (śokinyām) शोकिन्योः (śokinyoḥ) शोकिनीषु (śokinīṣu)
vocative शोकिनि (śokini) शोकिन्यौ (śokinyau)
शोकिनी¹ (śokinī¹)
शोकिन्यः (śokinyaḥ)
शोकिनीः¹ (śokinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of शोकिन्
singular dual plural
nominative शोकि (śoki) शोकिनी (śokinī) शोकीनि (śokīni)
accusative शोकि (śoki) शोकिनी (śokinī) शोकीनि (śokīni)
instrumental शोकिना (śokinā) शोकिभ्याम् (śokibhyām) शोकिभिः (śokibhiḥ)
dative शोकिने (śokine) शोकिभ्याम् (śokibhyām) शोकिभ्यः (śokibhyaḥ)
ablative शोकिनः (śokinaḥ) शोकिभ्याम् (śokibhyām) शोकिभ्यः (śokibhyaḥ)
genitive शोकिनः (śokinaḥ) शोकिनोः (śokinoḥ) शोकिनाम् (śokinām)
locative शोकिनि (śokini) शोकिनोः (śokinoḥ) शोकिषु (śokiṣu)
vocative शोकि (śoki)
शोकिन् (śokin)
शोकिनी (śokinī) शोकीनि (śokīni)

References

  1. ^ Apte, Vaman Shivram (1890) “शोकिन्”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan