शोक

Hindi

Etymology

Borrowed from Sanskrit शोक (śoka).

Pronunciation

  • (Delhi) IPA(key): /ʃoːk/

Noun

शोक • (śokm (Urdu spelling شوک)

  1. mourning, grief, lament

Declension

Declension of शोक (masc cons-stem)
singular plural
direct शोक
śok
शोक
śok
oblique शोक
śok
शोकों
śokõ
vocative शोक
śok
शोको
śoko

Sanskrit

Alternative scripts

Etymology 1

From Proto-Indo-Iranian *ćáwkas m (light, flame). Compare Younger Avestan 𐬯𐬀𐬊𐬐𐬁 f (saokā, splendor, brilliance). The Sanskrit root is शुच् (śuc, to glow; to grieve), see there for more.

Pronunciation

Noun

शोक • (śóka) stemm

  1. flame, glow, heat, burning
  2. sorrow, affliction, anguish, pain, trouble, grief
Declension
Masculine a-stem declension of शोक
singular dual plural
nominative शोकः (śókaḥ) शोकौ (śókau)
शोका¹ (śókā¹)
शोकाः (śókāḥ)
शोकासः¹ (śókāsaḥ¹)
accusative शोकम् (śókam) शोकौ (śókau)
शोका¹ (śókā¹)
शोकान् (śókān)
instrumental शोकेन (śókena) शोकाभ्याम् (śókābhyām) शोकैः (śókaiḥ)
शोकेभिः¹ (śókebhiḥ¹)
dative शोकाय (śókāya) शोकाभ्याम् (śókābhyām) शोकेभ्यः (śókebhyaḥ)
ablative शोकात् (śókāt) शोकाभ्याम् (śókābhyām) शोकेभ्यः (śókebhyaḥ)
genitive शोकस्य (śókasya) शोकयोः (śókayoḥ) शोकानाम् (śókānām)
locative शोके (śóke) शोकयोः (śókayoḥ) शोकेषु (śókeṣu)
vocative शोक (śóka) शोकौ (śókau)
शोका¹ (śókā¹)
शोकाः (śókāḥ)
शोकासः¹ (śókāsaḥ¹)
  • ¹Vedic
Descendants
  • Hindustani:
    • Hindi: शोक (śok)
    • Urdu: شوک (śok)
  • Kalasha: šok
  • Punjabi:
  • Tamil: சோகம் (cōkam)
  • Telugu: శోకము (śōkamu)

Etymology 2

From Proto-Indo-Iranian *ćawkás (adj.). The Sanskrit root is शुच् (śuc, to glow; to grieve), see there for more.

Pronunciation

Adjective

शोक • (śoká) stem

  1. burning, hot (AV.)
Declension
Masculine a-stem declension of शोक
singular dual plural
nominative शोकः (śokáḥ) शोकौ (śokaú)
शोका¹ (śokā́¹)
शोकाः (śokā́ḥ)
शोकासः¹ (śokā́saḥ¹)
accusative शोकम् (śokám) शोकौ (śokaú)
शोका¹ (śokā́¹)
शोकान् (śokā́n)
instrumental शोकेन (śokéna) शोकाभ्याम् (śokā́bhyām) शोकैः (śokaíḥ)
शोकेभिः¹ (śokébhiḥ¹)
dative शोकाय (śokā́ya) शोकाभ्याम् (śokā́bhyām) शोकेभ्यः (śokébhyaḥ)
ablative शोकात् (śokā́t) शोकाभ्याम् (śokā́bhyām) शोकेभ्यः (śokébhyaḥ)
genitive शोकस्य (śokásya) शोकयोः (śokáyoḥ) शोकानाम् (śokā́nām)
locative शोके (śoké) शोकयोः (śokáyoḥ) शोकेषु (śokéṣu)
vocative शोक (śóka) शोकौ (śókau)
शोका¹ (śókā¹)
शोकाः (śókāḥ)
शोकासः¹ (śókāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of शोका
singular dual plural
nominative शोका (śokā́) शोके (śoké) शोकाः (śokā́ḥ)
accusative शोकाम् (śokā́m) शोके (śoké) शोकाः (śokā́ḥ)
instrumental शोकया (śokáyā)
शोका¹ (śokā́¹)
शोकाभ्याम् (śokā́bhyām) शोकाभिः (śokā́bhiḥ)
dative शोकायै (śokā́yai) शोकाभ्याम् (śokā́bhyām) शोकाभ्यः (śokā́bhyaḥ)
ablative शोकायाः (śokā́yāḥ)
शोकायै² (śokā́yai²)
शोकाभ्याम् (śokā́bhyām) शोकाभ्यः (śokā́bhyaḥ)
genitive शोकायाः (śokā́yāḥ)
शोकायै² (śokā́yai²)
शोकयोः (śokáyoḥ) शोकानाम् (śokā́nām)
locative शोकायाम् (śokā́yām) शोकयोः (śokáyoḥ) शोकासु (śokā́su)
vocative शोके (śóke) शोके (śóke) शोकाः (śókāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शोक
singular dual plural
nominative शोकम् (śokám) शोके (śoké) शोकानि (śokā́ni)
शोका¹ (śokā́¹)
accusative शोकम् (śokám) शोके (śoké) शोकानि (śokā́ni)
शोका¹ (śokā́¹)
instrumental शोकेन (śokéna) शोकाभ्याम् (śokā́bhyām) शोकैः (śokaíḥ)
शोकेभिः¹ (śokébhiḥ¹)
dative शोकाय (śokā́ya) शोकाभ्याम् (śokā́bhyām) शोकेभ्यः (śokébhyaḥ)
ablative शोकात् (śokā́t) शोकाभ्याम् (śokā́bhyām) शोकेभ्यः (śokébhyaḥ)
genitive शोकस्य (śokásya) शोकयोः (śokáyoḥ) शोकानाम् (śokā́nām)
locative शोके (śoké) शोकयोः (śokáyoḥ) शोकेषु (śokéṣu)
vocative शोक (śóka) शोके (śóke) शोकानि (śókāni)
शोका¹ (śókā¹)
  • ¹Vedic

References

  • Monier Williams (1899) “शोक”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1091, column 1.
  • Lubotsky, Alexander (2011) “śoc”, in The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University, page 463