श्मशानवासिन्

Sanskrit

Alternative scripts

Etymology

Compound of श्मशान (śmaśāna, crematorium) +‎ वासिन् (vāsin, dweller), referring to the Hindu belief that Shiva resides and roams about in cremation grounds.

Pronunciation

Proper noun

श्मशानवासिन् • (śmaśānavāsin) stemm

  1. "dwelling in cremation grounds"; a name of Shiva
    • c. 400 BCE, Mahābhārata 10.7:
      सञ्जय उवाच ।
      एवं सञ्चिन्तयित्वा तु द्रोणपुत्रो विशां पते ।
      अवतीर्य रथोपस्थाद् दध्यौ स प्रयतः स्थितः ॥
      द्रौणिर् उवाच।
      उग्रं स्थाणुं शिवं रुद्रं शर्वम् ईशानम् ईश्वरम् ।
      गिरिशं वरदं देवं भवं भावनम् अव्ययम् ॥
      शितिकण्ठम् अजं रुद्रं दक्षक्रतुहरं हरम्।
      विश्वरूपं विरूपाक्षं बहुरूपम् उमापतिम् ॥
      श्मशानवासिनं दृप्तं महागणपतिं विभुम् ।
      खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम् ॥
      sañjaya uvāca.
      evaṃ sañcintayitvā tu droṇaputro viśāṃ pate.
      avatīrya rathopasthād dadhyau sa prayataḥ sthitaḥ.
      drauṇir uvāca.
      ugraṃ sthāṇuṃ śivaṃ rudraṃ śarvam īśānam īśvaram.
      giriśaṃ varadaṃ devaṃ bhavaṃ bhāvanam avyayam.
      śitikaṇṭham ajaṃ rudraṃ dakṣakratuharaṃ haram.
      viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim.
      śmaśānavāsinaṃ dṛptaṃ mahāgaṇapatiṃ vibhum.
      khaṭvāṅgadhāriṇaṃ muṇḍaṃ jaṭilaṃ brahmacāriṇam.
      Sanjaya said: "The son of Drona, O monarch, having reflected thus, descended from the terrace of his car and stood, bending his head unto that supreme god. And he said, '[I seek the protection of] Him called Ugra, Sthanu, Shiva, Rudra, Sharva, Ishana, Ishvara, Girisha; and of that boon-giving god who is the Creator and Lord of the universe; of Him whose throat is blue, who is without birth, who is called Shakra, who destroyed the yajna of Daksha, and who is called Hara; of Him whose form is the universe, who hath three eyes, who is possessed of multifarious forms, and who is the lord of Uma; of Him who resides in crematoriums, who swells with energy, who is the lord of diverse tribes of ghostly beings, and who is the possessor of undecaying prosperity and power; of Him who wields the skull-topped club, who is called Rudra, who bears matted locks on his head, and who is a brahmacari...'"

Declension

Masculine in-stem declension of श्मशानवासिन्
singular dual plural
nominative श्मशानवासी (śmaśānavāsī) श्मशानवासिनौ (śmaśānavāsinau)
श्मशानवासिना¹ (śmaśānavāsinā¹)
श्मशानवासिनः (śmaśānavāsinaḥ)
accusative श्मशानवासिनम् (śmaśānavāsinam) श्मशानवासिनौ (śmaśānavāsinau)
श्मशानवासिना¹ (śmaśānavāsinā¹)
श्मशानवासिनः (śmaśānavāsinaḥ)
instrumental श्मशानवासिना (śmaśānavāsinā) श्मशानवासिभ्याम् (śmaśānavāsibhyām) श्मशानवासिभिः (śmaśānavāsibhiḥ)
dative श्मशानवासिने (śmaśānavāsine) श्मशानवासिभ्याम् (śmaśānavāsibhyām) श्मशानवासिभ्यः (śmaśānavāsibhyaḥ)
ablative श्मशानवासिनः (śmaśānavāsinaḥ) श्मशानवासिभ्याम् (śmaśānavāsibhyām) श्मशानवासिभ्यः (śmaśānavāsibhyaḥ)
genitive श्मशानवासिनः (śmaśānavāsinaḥ) श्मशानवासिनोः (śmaśānavāsinoḥ) श्मशानवासिनाम् (śmaśānavāsinām)
locative श्मशानवासिनि (śmaśānavāsini) श्मशानवासिनोः (śmaśānavāsinoḥ) श्मशानवासिषु (śmaśānavāsiṣu)
vocative श्मशानवासिन् (śmaśānavāsin) श्मशानवासिनौ (śmaśānavāsinau)
श्मशानवासिना¹ (śmaśānavāsinā¹)
श्मशानवासिनः (śmaśānavāsinaḥ)
  • ¹Vedic

References

Monier Williams (1899) “श्मशानवासिन्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1094.