श्यामाक

Sanskrit

Alternative scripts

Etymology 1

Derived from श्याम (śyāmá, black, dark).

Pronunciation

Noun

श्यामाक • (śyāmā́ka) stemm

  1. a kind of cultivated millet (Echinochloa frumentacea)
Declension
Masculine a-stem declension of श्यामाक
singular dual plural
nominative श्यामाकः (śyāmā́kaḥ) श्यामाकौ (śyāmā́kau)
श्यामाका¹ (śyāmā́kā¹)
श्यामाकाः (śyāmā́kāḥ)
श्यामाकासः¹ (śyāmā́kāsaḥ¹)
accusative श्यामाकम् (śyāmā́kam) श्यामाकौ (śyāmā́kau)
श्यामाका¹ (śyāmā́kā¹)
श्यामाकान् (śyāmā́kān)
instrumental श्यामाकेन (śyāmā́kena) श्यामाकाभ्याम् (śyāmā́kābhyām) श्यामाकैः (śyāmā́kaiḥ)
श्यामाकेभिः¹ (śyāmā́kebhiḥ¹)
dative श्यामाकाय (śyāmā́kāya) श्यामाकाभ्याम् (śyāmā́kābhyām) श्यामाकेभ्यः (śyāmā́kebhyaḥ)
ablative श्यामाकात् (śyāmā́kāt) श्यामाकाभ्याम् (śyāmā́kābhyām) श्यामाकेभ्यः (śyāmā́kebhyaḥ)
genitive श्यामाकस्य (śyāmā́kasya) श्यामाकयोः (śyāmā́kayoḥ) श्यामाकानाम् (śyāmā́kānām)
locative श्यामाके (śyāmā́ke) श्यामाकयोः (śyāmā́kayoḥ) श्यामाकेषु (śyāmā́keṣu)
vocative श्यामाक (śyā́māka) श्यामाकौ (śyā́mākau)
श्यामाका¹ (śyā́mākā¹)
श्यामाकाः (śyā́mākāḥ)
श्यामाकासः¹ (śyā́mākāsaḥ¹)
  • ¹Vedic
Descendants
  • Pali: sāmāka

Proper noun

श्यामाक • (śyāmāka) stemm

  1. name of a man (Divyāv.)
  2. (in the plural) name of a people (VarBṛS.)

Etymology 2

Vṛddhi derivative of श्यामाक (śyāmā́ka), see 'Etymology 1'.

Pronunciation

Adjective

श्यामाक • (śyāmāká) stem

  1. made of Echinochloa frumentacea
Declension
Masculine a-stem declension of श्यामाक
singular dual plural
nominative श्यामाकः (śyāmākáḥ) श्यामाकौ (śyāmākaú)
श्यामाका¹ (śyāmākā́¹)
श्यामाकाः (śyāmākā́ḥ)
श्यामाकासः¹ (śyāmākā́saḥ¹)
accusative श्यामाकम् (śyāmākám) श्यामाकौ (śyāmākaú)
श्यामाका¹ (śyāmākā́¹)
श्यामाकान् (śyāmākā́n)
instrumental श्यामाकेन (śyāmākéna) श्यामाकाभ्याम् (śyāmākā́bhyām) श्यामाकैः (śyāmākaíḥ)
श्यामाकेभिः¹ (śyāmākébhiḥ¹)
dative श्यामाकाय (śyāmākā́ya) श्यामाकाभ्याम् (śyāmākā́bhyām) श्यामाकेभ्यः (śyāmākébhyaḥ)
ablative श्यामाकात् (śyāmākā́t) श्यामाकाभ्याम् (śyāmākā́bhyām) श्यामाकेभ्यः (śyāmākébhyaḥ)
genitive श्यामाकस्य (śyāmākásya) श्यामाकयोः (śyāmākáyoḥ) श्यामाकानाम् (śyāmākā́nām)
locative श्यामाके (śyāmāké) श्यामाकयोः (śyāmākáyoḥ) श्यामाकेषु (śyāmākéṣu)
vocative श्यामाक (śyā́māka) श्यामाकौ (śyā́mākau)
श्यामाका¹ (śyā́mākā¹)
श्यामाकाः (śyā́mākāḥ)
श्यामाकासः¹ (śyā́mākāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of श्यामाकी
singular dual plural
nominative श्यामाकी (śyāmākī́) श्यामाक्यौ (śyāmākyaù)
श्यामाकी¹ (śyāmākī́¹)
श्यामाक्यः (śyāmākyàḥ)
श्यामाकीः¹ (śyāmākī́ḥ¹)
accusative श्यामाकीम् (śyāmākī́m) श्यामाक्यौ (śyāmākyaù)
श्यामाकी¹ (śyāmākī́¹)
श्यामाकीः (śyāmākī́ḥ)
instrumental श्यामाक्या (śyāmākyā́) श्यामाकीभ्याम् (śyāmākī́bhyām) श्यामाकीभिः (śyāmākī́bhiḥ)
dative श्यामाक्यै (śyāmākyaí) श्यामाकीभ्याम् (śyāmākī́bhyām) श्यामाकीभ्यः (śyāmākī́bhyaḥ)
ablative श्यामाक्याः (śyāmākyā́ḥ)
श्यामाक्यै² (śyāmākyaí²)
श्यामाकीभ्याम् (śyāmākī́bhyām) श्यामाकीभ्यः (śyāmākī́bhyaḥ)
genitive श्यामाक्याः (śyāmākyā́ḥ)
श्यामाक्यै² (śyāmākyaí²)
श्यामाक्योः (śyāmākyóḥ) श्यामाकीनाम् (śyāmākī́nām)
locative श्यामाक्याम् (śyāmākyā́m) श्यामाक्योः (śyāmākyóḥ) श्यामाकीषु (śyāmākī́ṣu)
vocative श्यामाकि (śyā́māki) श्यामाक्यौ (śyā́mākyau)
श्यामाकी¹ (śyā́mākī¹)
श्यामाक्यः (śyā́mākyaḥ)
श्यामाकीः¹ (śyā́mākīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्यामाक
singular dual plural
nominative श्यामाकम् (śyāmākám) श्यामाके (śyāmāké) श्यामाकानि (śyāmākā́ni)
श्यामाका¹ (śyāmākā́¹)
accusative श्यामाकम् (śyāmākám) श्यामाके (śyāmāké) श्यामाकानि (śyāmākā́ni)
श्यामाका¹ (śyāmākā́¹)
instrumental श्यामाकेन (śyāmākéna) श्यामाकाभ्याम् (śyāmākā́bhyām) श्यामाकैः (śyāmākaíḥ)
श्यामाकेभिः¹ (śyāmākébhiḥ¹)
dative श्यामाकाय (śyāmākā́ya) श्यामाकाभ्याम् (śyāmākā́bhyām) श्यामाकेभ्यः (śyāmākébhyaḥ)
ablative श्यामाकात् (śyāmākā́t) श्यामाकाभ्याम् (śyāmākā́bhyām) श्यामाकेभ्यः (śyāmākébhyaḥ)
genitive श्यामाकस्य (śyāmākásya) श्यामाकयोः (śyāmākáyoḥ) श्यामाकानाम् (śyāmākā́nām)
locative श्यामाके (śyāmāké) श्यामाकयोः (śyāmākáyoḥ) श्यामाकेषु (śyāmākéṣu)
vocative श्यामाक (śyā́māka) श्यामाके (śyā́māke) श्यामाकानि (śyā́mākāni)
श्यामाका¹ (śyā́mākā¹)
  • ¹Vedic

References

  • Monier Williams (1899) “श्यामाक”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1095, column 1.
  • Mayrhofer, Manfred (1996) “śyāmá-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 661
  • Turner, Ralph Lilley (1969–1985) “śyāmā́ka”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 734
  • Hellwig, Oliver (2010–2025) “śyāmāka”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.