श्रित

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *ćritás, from Proto-Indo-European *ḱlitós (leaning, lying). Cognate with Avestan 𐬥𐬌-𐬯𐬭𐬌𐬙𐬀 (ni-srita), Ancient Greek ἄκλῐτος (áklĭtos, unwavering), Old English hliþ.

Pronunciation

Adjective

श्रित • (śritá) stem

  1. lying, situated in, located in
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.3.11:
      घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ ।
      अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यं ॥
      ghṛtáṃ mimikṣe ghṛtámasya yónirghṛté śritó ghṛtámvasya dhā́ma.
      anuṣvadhámā́ vaha mādáyasva svā́hākṛtaṃ vṛṣabha vakṣi havyáṃ.
      Oil has been mixed: oil is his habitation. In oil he is lying: oil is his proper province.
      Come as thy wont is: O thou Steer, rejoice thee; bear off the oblation duly consecrated.
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.1.7:
      ये चे॒मां रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षां॒ हेड॑ ईमहे॥
      yé cemā́ṃ rudrā́ abhíto dikṣú śritā́ḥ sahasraśóʼvaiṣāṃ héḍa īmahe.
      And the thousands of Rudras who are lying around this earth in the quarters
      Their wrath do we pray to.

Declension

Masculine a-stem declension of श्रित
singular dual plural
nominative श्रितः (śritáḥ) श्रितौ (śritaú)
श्रिता¹ (śritā́¹)
श्रिताः (śritā́ḥ)
श्रितासः¹ (śritā́saḥ¹)
accusative श्रितम् (śritám) श्रितौ (śritaú)
श्रिता¹ (śritā́¹)
श्रितान् (śritā́n)
instrumental श्रितेन (śriténa) श्रिताभ्याम् (śritā́bhyām) श्रितैः (śritaíḥ)
श्रितेभिः¹ (śritébhiḥ¹)
dative श्रिताय (śritā́ya) श्रिताभ्याम् (śritā́bhyām) श्रितेभ्यः (śritébhyaḥ)
ablative श्रितात् (śritā́t) श्रिताभ्याम् (śritā́bhyām) श्रितेभ्यः (śritébhyaḥ)
genitive श्रितस्य (śritásya) श्रितयोः (śritáyoḥ) श्रितानाम् (śritā́nām)
locative श्रिते (śrité) श्रितयोः (śritáyoḥ) श्रितेषु (śritéṣu)
vocative श्रित (śríta) श्रितौ (śrítau)
श्रिता¹ (śrítā¹)
श्रिताः (śrítāḥ)
श्रितासः¹ (śrítāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of श्रिता
singular dual plural
nominative श्रिता (śritā́) श्रिते (śrité) श्रिताः (śritā́ḥ)
accusative श्रिताम् (śritā́m) श्रिते (śrité) श्रिताः (śritā́ḥ)
instrumental श्रितया (śritáyā)
श्रिता¹ (śritā́¹)
श्रिताभ्याम् (śritā́bhyām) श्रिताभिः (śritā́bhiḥ)
dative श्रितायै (śritā́yai) श्रिताभ्याम् (śritā́bhyām) श्रिताभ्यः (śritā́bhyaḥ)
ablative श्रितायाः (śritā́yāḥ)
श्रितायै² (śritā́yai²)
श्रिताभ्याम् (śritā́bhyām) श्रिताभ्यः (śritā́bhyaḥ)
genitive श्रितायाः (śritā́yāḥ)
श्रितायै² (śritā́yai²)
श्रितयोः (śritáyoḥ) श्रितानाम् (śritā́nām)
locative श्रितायाम् (śritā́yām) श्रितयोः (śritáyoḥ) श्रितासु (śritā́su)
vocative श्रिते (śríte) श्रिते (śríte) श्रिताः (śrítāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्रित
singular dual plural
nominative श्रितम् (śritám) श्रिते (śrité) श्रितानि (śritā́ni)
श्रिता¹ (śritā́¹)
accusative श्रितम् (śritám) श्रिते (śrité) श्रितानि (śritā́ni)
श्रिता¹ (śritā́¹)
instrumental श्रितेन (śriténa) श्रिताभ्याम् (śritā́bhyām) श्रितैः (śritaíḥ)
श्रितेभिः¹ (śritébhiḥ¹)
dative श्रिताय (śritā́ya) श्रिताभ्याम् (śritā́bhyām) श्रितेभ्यः (śritébhyaḥ)
ablative श्रितात् (śritā́t) श्रिताभ्याम् (śritā́bhyām) श्रितेभ्यः (śritébhyaḥ)
genitive श्रितस्य (śritásya) श्रितयोः (śritáyoḥ) श्रितानाम् (śritā́nām)
locative श्रिते (śrité) श्रितयोः (śritáyoḥ) श्रितेषु (śritéṣu)
vocative श्रित (śríta) श्रिते (śríte) श्रितानि (śrítāni)
श्रिता¹ (śrítā¹)
  • ¹Vedic

Descendants

  • Pali: sita
  • Prakrit: 𑀲𑀺𑀅 (sia)