श्रोत्र

Hindi

Etymology

Learned borrowing from Sanskrit श्रोत्र (śrotra).

Pronunciation

  • (Delhi) IPA(key): /ʃɾoːt̪.ɾᵊ/

Noun

श्रोत्र • (śrotram (formal)

  1. (anatomy) the ear
    Synonyms: कान (kān), कर्ण (karṇ), श्रवणेंद्रिय (śravṇendriya), श्रवण (śravaṇ)
  2. proficiency in the Vedas
  3. the Vedas

Declension

Declension of श्रोत्र (masc cons-stem)
singular plural
direct श्रोत्र
śrotra
श्रोत्र
śrotra
oblique श्रोत्र
śrotra
श्रोत्रों
śrotrõ
vocative श्रोत्र
śrotra
श्रोत्रो
śrotro

Further reading

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *ḱléw-tro-m (means of hearing), from *ḱlew- (to hear). Cognate with Proto-Germanic *hleuþrą (whence Icelandic hljóður). By surface analysis, श्रो (śro, full grade of श्रु (śru, to hear)) +‎ -त्र (-tra, suffix indicating instrumentality).

Pronunciation

Noun

श्रोत्र • (śrótra) stemn

  1. (anatomy) the organ of hearing; ear
    Synonyms: see Thesaurus:कर्ण
    • c. 1500 BCE – 1000 BCE, Ṛgveda
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.7.10:
      आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पताम्-अपा॒नो य॒ज्ञेन॑ कल्पतां॒ व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ँ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पताम्-आ॒त्मा य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम्
      ā́yuryajñéna kalpatāṃ prāṇó yajñéna kalpatām-apānó yajñéna kalpatāṃ vyānó yajñéna kalpatāṃ cákṣuryajñéna kalpatām̐ śrotraṃ yajñéna kalpatāṃ máno yajñéna kalpatāṃ vā́gyajñéna kalpatām-ātmā́ yajñéna kalpatāṃ yajñó yajñéna kalpatām
      May life prosper through the worship, may expiration prosper through the worship, may inspiration prosper through the worship, may cross-breathing prosper through the worship, may the eye prosper through the worship, may the ear prosper through the worship, may mind prosper through the worship, may speech prosper through the worship, may the self prosper through the worship, may the worship prosper through the worship.
    • c. 400 BCE, Bhagavad Gītā 15.9:
      श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च।अधिष्ठाय मनश्चायं विषयानुपसेवते॥
      śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca.adhiṣṭhāya manaścāyaṃ viṣayānupasevate.
      The living entity, thus taking another gross body, obtains a certain type of ear, eye, tongue, nose and sense of touch, which are grouped about the mind. He thus enjoys a particular set of sense objects.
  2. the act of listening to
  3. proficiency in the Vedas
  4. the Vedas

Declension

Neuter a-stem declension of श्रोत्र
singular dual plural
nominative श्रोत्रम् (śrótram) श्रोत्रे (śrótre) श्रोत्राणि (śrótrāṇi)
श्रोत्रा¹ (śrótrā¹)
accusative श्रोत्रम् (śrótram) श्रोत्रे (śrótre) श्रोत्राणि (śrótrāṇi)
श्रोत्रा¹ (śrótrā¹)
instrumental श्रोत्रेण (śrótreṇa) श्रोत्राभ्याम् (śrótrābhyām) श्रोत्रैः (śrótraiḥ)
श्रोत्रेभिः¹ (śrótrebhiḥ¹)
dative श्रोत्राय (śrótrāya) श्रोत्राभ्याम् (śrótrābhyām) श्रोत्रेभ्यः (śrótrebhyaḥ)
ablative श्रोत्रात् (śrótrāt) श्रोत्राभ्याम् (śrótrābhyām) श्रोत्रेभ्यः (śrótrebhyaḥ)
genitive श्रोत्रस्य (śrótrasya) श्रोत्रयोः (śrótrayoḥ) श्रोत्राणाम् (śrótrāṇām)
locative श्रोत्रे (śrótre) श्रोत्रयोः (śrótrayoḥ) श्रोत्रेषु (śrótreṣu)
vocative श्रोत्र (śrótra) श्रोत्रे (śrótre) श्रोत्राणि (śrótrāṇi)
श्रोत्रा¹ (śrótrā¹)
  • ¹Vedic

Descendants

  • Pali: sota
  • Prakrit: 𑀲𑁄𑀅 (soa)
  • Hindi: श्रोत्र (śrotra) (learned)

Further reading