श्लेष्मन्

Sanskrit

FWOTD – 7 July 2022

Alternative scripts

Etymology

From the root श्लिष् (śliṣ, to adhere, attach, cling, stick) +‎ -मन् (-man).

Pronunciation

Noun

श्लेष्मन् • (śleṣmán) stemm

  1. phlegm, mucus, rheum
    Synonyms: लम्बन (lambana), निद्रासंजनन (nidrāsaṃjanana), स्येदु (syedu), रेचन (recana), असृज् (asṛj), शृङ्खाणिका (śṛṅkhāṇikā), शुक्ल (śukla), स्वेदन (svedana), कफ (kapha), बलहन् (balahan), क्लेदन (kledana), श्लेष्मक (śleṣmaka)

Declension

Masculine an-stem declension of श्लेष्मन्
singular dual plural
nominative श्लेष्मा (śleṣmā́) श्लेष्माणौ (śleṣmā́ṇau)
श्लेष्माणा¹ (śleṣmā́ṇā¹)
श्लेष्माणः (śleṣmā́ṇaḥ)
accusative श्लेष्माणम् (śleṣmā́ṇam) श्लेष्माणौ (śleṣmā́ṇau)
श्लेष्माणा¹ (śleṣmā́ṇā¹)
श्लेष्मणः (śleṣmáṇaḥ)
instrumental श्लेष्मणा (śleṣmáṇā) श्लेष्मभ्याम् (śleṣmábhyām) श्लेष्मभिः (śleṣmábhiḥ)
dative श्लेष्मणे (śleṣmáṇe) श्लेष्मभ्याम् (śleṣmábhyām) श्लेष्मभ्यः (śleṣmábhyaḥ)
ablative श्लेष्मणः (śleṣmáṇaḥ) श्लेष्मभ्याम् (śleṣmábhyām) श्लेष्मभ्यः (śleṣmábhyaḥ)
genitive श्लेष्मणः (śleṣmáṇaḥ) श्लेष्मणोः (śleṣmáṇoḥ) श्लेष्मणाम् (śleṣmáṇām)
locative श्लेष्मणि (śleṣmáṇi)
श्लेष्मन्¹ (śleṣmán¹)
श्लेष्मणोः (śleṣmáṇoḥ) श्लेष्मसु (śleṣmásu)
vocative श्लेष्मन् (śléṣman) श्लेष्माणौ (śléṣmāṇau)
श्लेष्माणा¹ (śléṣmāṇā¹)
श्लेष्माणः (śléṣmāṇaḥ)
  • ¹Vedic

Noun

श्लेष्मन् • (śleṣmán) stemn

  1. a band, cord, string
  2. glue

Declension

Masculine an-stem declension of श्लेष्मन्
singular dual plural
nominative श्लेष्मा (śleṣmā́) श्लेष्माणौ (śleṣmā́ṇau)
श्लेष्माणा¹ (śleṣmā́ṇā¹)
श्लेष्माणः (śleṣmā́ṇaḥ)
accusative श्लेष्माणम् (śleṣmā́ṇam) श्लेष्माणौ (śleṣmā́ṇau)
श्लेष्माणा¹ (śleṣmā́ṇā¹)
श्लेष्मणः (śleṣmáṇaḥ)
instrumental श्लेष्मणा (śleṣmáṇā) श्लेष्मभ्याम् (śleṣmábhyām) श्लेष्मभिः (śleṣmábhiḥ)
dative श्लेष्मणे (śleṣmáṇe) श्लेष्मभ्याम् (śleṣmábhyām) श्लेष्मभ्यः (śleṣmábhyaḥ)
ablative श्लेष्मणः (śleṣmáṇaḥ) श्लेष्मभ्याम् (śleṣmábhyām) श्लेष्मभ्यः (śleṣmábhyaḥ)
genitive श्लेष्मणः (śleṣmáṇaḥ) श्लेष्मणोः (śleṣmáṇoḥ) श्लेष्मणाम् (śleṣmáṇām)
locative श्लेष्मणि (śleṣmáṇi)
श्लेष्मन्¹ (śleṣmán¹)
श्लेष्मणोः (śleṣmáṇoḥ) श्लेष्मसु (śleṣmásu)
vocative श्लेष्मन् (śléṣman) श्लेष्माणौ (śléṣmāṇau)
श्लेष्माणा¹ (śléṣmāṇā¹)
श्लेष्माणः (śléṣmāṇaḥ)
  • ¹Vedic

References