श्वसन

Hindi

Etymology

Learned borrowing from Sanskrit श्वसन (śvasaná).

Pronunciation

  • (Delhi) IPA(key): /ʃʋə.sən/, [ʃʋɐ.sɐ̃n]

Noun

श्वसन • (śvasanm (Urdu spelling شوَسَن)

  1. (rare, formal) respiration, breathing

Declension

Declension of श्वसन (masc cons-stem)
singular plural
direct श्वसन
śvasan
श्वसन
śvasan
oblique श्वसन
śvasan
श्वसनों
śvasanõ
vocative श्वसन
śvasan
श्वसनो
śvasano

Proper noun

श्वसन • (śvasanm

  1. (Hinduism) name of Vāyu (the wind god)

Declension

Declension of श्वसन (sg-only masc cons-stem)
singular
direct श्वसन
śvasan
oblique श्वसन
śvasan
vocative श्वसन
śvasan

Further reading

Sanskrit

Alternative scripts

Etymology

From श्वस् (śvas, to breathe, root) +‎ -अन (-ana, -ing).

Pronunciation

Adjective

श्वसन • (śvasaná) stem

  1. blowing, hissing, panting, breathing
  2. breathing heavily

Declension

Masculine a-stem declension of श्वसन
singular dual plural
nominative श्वसनः (śvasanáḥ) श्वसनौ (śvasanaú)
श्वसना¹ (śvasanā́¹)
श्वसनाः (śvasanā́ḥ)
श्वसनासः¹ (śvasanā́saḥ¹)
accusative श्वसनम् (śvasanám) श्वसनौ (śvasanaú)
श्वसना¹ (śvasanā́¹)
श्वसनान् (śvasanā́n)
instrumental श्वसनेन (śvasanéna) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनैः (śvasanaíḥ)
श्वसनेभिः¹ (śvasanébhiḥ¹)
dative श्वसनाय (śvasanā́ya) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनेभ्यः (śvasanébhyaḥ)
ablative श्वसनात् (śvasanā́t) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनेभ्यः (śvasanébhyaḥ)
genitive श्वसनस्य (śvasanásya) श्वसनयोः (śvasanáyoḥ) श्वसनानाम् (śvasanā́nām)
locative श्वसने (śvasané) श्वसनयोः (śvasanáyoḥ) श्वसनेषु (śvasanéṣu)
vocative श्वसन (śvásana) श्वसनौ (śvásanau)
श्वसना¹ (śvásanā¹)
श्वसनाः (śvásanāḥ)
श्वसनासः¹ (śvásanāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of श्वसनी
singular dual plural
nominative श्वसनी (śvasanī́) श्वसन्यौ (śvasanyaù)
श्वसनी¹ (śvasanī́¹)
श्वसन्यः (śvasanyàḥ)
श्वसनीः¹ (śvasanī́ḥ¹)
accusative श्वसनीम् (śvasanī́m) श्वसन्यौ (śvasanyaù)
श्वसनी¹ (śvasanī́¹)
श्वसनीः (śvasanī́ḥ)
instrumental श्वसन्या (śvasanyā́) श्वसनीभ्याम् (śvasanī́bhyām) श्वसनीभिः (śvasanī́bhiḥ)
dative श्वसन्यै (śvasanyaí) श्वसनीभ्याम् (śvasanī́bhyām) श्वसनीभ्यः (śvasanī́bhyaḥ)
ablative श्वसन्याः (śvasanyā́ḥ)
श्वसन्यै² (śvasanyaí²)
श्वसनीभ्याम् (śvasanī́bhyām) श्वसनीभ्यः (śvasanī́bhyaḥ)
genitive श्वसन्याः (śvasanyā́ḥ)
श्वसन्यै² (śvasanyaí²)
श्वसन्योः (śvasanyóḥ) श्वसनीनाम् (śvasanī́nām)
locative श्वसन्याम् (śvasanyā́m) श्वसन्योः (śvasanyóḥ) श्वसनीषु (śvasanī́ṣu)
vocative श्वसनि (śvásani) श्वसन्यौ (śvásanyau)
श्वसनी¹ (śvásanī¹)
श्वसन्यः (śvásanyaḥ)
श्वसनीः¹ (śvásanīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्वसन
singular dual plural
nominative श्वसनम् (śvasanám) श्वसने (śvasané) श्वसनानि (śvasanā́ni)
श्वसना¹ (śvasanā́¹)
accusative श्वसनम् (śvasanám) श्वसने (śvasané) श्वसनानि (śvasanā́ni)
श्वसना¹ (śvasanā́¹)
instrumental श्वसनेन (śvasanéna) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनैः (śvasanaíḥ)
श्वसनेभिः¹ (śvasanébhiḥ¹)
dative श्वसनाय (śvasanā́ya) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनेभ्यः (śvasanébhyaḥ)
ablative श्वसनात् (śvasanā́t) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनेभ्यः (śvasanébhyaḥ)
genitive श्वसनस्य (śvasanásya) श्वसनयोः (śvasanáyoḥ) श्वसनानाम् (śvasanā́nām)
locative श्वसने (śvasané) श्वसनयोः (śvasanáyoḥ) श्वसनेषु (śvasanéṣu)
vocative श्वसन (śvásana) श्वसने (śvásane) श्वसनानि (śvásanāni)
श्वसना¹ (śvásanā¹)
  • ¹Vedic

Noun

श्वसन • (śvasaná) stemn

  1. breathing, respiration, breath
  2. heavy breathing
  3. clearing the throat
  4. hissing (of a serpent)
  5. sighing, a sigh
  6. feeling or an object of feeling

Declension

Neuter a-stem declension of श्वसन
singular dual plural
nominative श्वसनम् (śvasanám) श्वसने (śvasané) श्वसनानि (śvasanā́ni)
श्वसना¹ (śvasanā́¹)
accusative श्वसनम् (śvasanám) श्वसने (śvasané) श्वसनानि (śvasanā́ni)
श्वसना¹ (śvasanā́¹)
instrumental श्वसनेन (śvasanéna) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनैः (śvasanaíḥ)
श्वसनेभिः¹ (śvasanébhiḥ¹)
dative श्वसनाय (śvasanā́ya) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनेभ्यः (śvasanébhyaḥ)
ablative श्वसनात् (śvasanā́t) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनेभ्यः (śvasanébhyaḥ)
genitive श्वसनस्य (śvasanásya) श्वसनयोः (śvasanáyoḥ) श्वसनानाम् (śvasanā́nām)
locative श्वसने (śvasané) श्वसनयोः (śvasanáyoḥ) श्वसनेषु (śvasanéṣu)
vocative श्वसन (śvásana) श्वसने (śvásane) श्वसनानि (śvásanāni)
श्वसना¹ (śvásanā¹)
  • ¹Vedic

Proper noun

श्वसन • (śvasaná) stemm

  1. (Hinduism) name of Vāyu (the wind god)
  2. name of a serpent-demon
  3. Meyna spinosa (syn. Vangueria spinosa)

Declension

Masculine a-stem declension of श्वसन
singular dual plural
nominative श्वसनः (śvasanáḥ) श्वसनौ (śvasanaú)
श्वसना¹ (śvasanā́¹)
श्वसनाः (śvasanā́ḥ)
श्वसनासः¹ (śvasanā́saḥ¹)
accusative श्वसनम् (śvasanám) श्वसनौ (śvasanaú)
श्वसना¹ (śvasanā́¹)
श्वसनान् (śvasanā́n)
instrumental श्वसनेन (śvasanéna) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनैः (śvasanaíḥ)
श्वसनेभिः¹ (śvasanébhiḥ¹)
dative श्वसनाय (śvasanā́ya) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनेभ्यः (śvasanébhyaḥ)
ablative श्वसनात् (śvasanā́t) श्वसनाभ्याम् (śvasanā́bhyām) श्वसनेभ्यः (śvasanébhyaḥ)
genitive श्वसनस्य (śvasanásya) श्वसनयोः (śvasanáyoḥ) श्वसनानाम् (śvasanā́nām)
locative श्वसने (śvasané) श्वसनयोः (śvasanáyoḥ) श्वसनेषु (śvasanéṣu)
vocative श्वसन (śvásana) श्वसनौ (śvásanau)
श्वसना¹ (śvásanā¹)
श्वसनाः (śvásanāḥ)
श्वसनासः¹ (śvásanāsaḥ¹)
  • ¹Vedic

Descendants

  • Hindi: श्वसन (śvasan) (learned)

Further reading