श्वसित

Hindi

Etymology

Learned borrowing from Sanskrit श्वसित (śvasita).

Pronunciation

  • (Delhi) IPA(key): /ʃʋə.sɪt̪/, [ʃʋɐ.sɪt̪]

Adjective

श्वसित • (śvasit) (indeclinable)

  1. (rare, formal) breathed, sighed

Noun

श्वसित • (śvasitm

  1. breathing, breath, respiration, sighing, a sigh

Declension

Declension of श्वसित (masc cons-stem)
singular plural
direct श्वसित
śvasit
श्वसित
śvasit
oblique श्वसित
śvasit
श्वसितों
śvasitõ
vocative श्वसित
śvasit
श्वसितो
śvasito

References

Sanskrit

Alternative scripts

Etymology

From श्वस् (śvas) +‎ -इत (-ita).

Pronunciation

Adjective

श्वसित • (śvasita) stem

  1. breathed, sighed
  2. possessed of breath or life, vivified, revived

Declension

Masculine a-stem declension of श्वसित
singular dual plural
nominative श्वसितः (śvasitaḥ) श्वसितौ (śvasitau)
श्वसिता¹ (śvasitā¹)
श्वसिताः (śvasitāḥ)
श्वसितासः¹ (śvasitāsaḥ¹)
accusative श्वसितम् (śvasitam) श्वसितौ (śvasitau)
श्वसिता¹ (śvasitā¹)
श्वसितान् (śvasitān)
instrumental श्वसितेन (śvasitena) श्वसिताभ्याम् (śvasitābhyām) श्वसितैः (śvasitaiḥ)
श्वसितेभिः¹ (śvasitebhiḥ¹)
dative श्वसिताय (śvasitāya) श्वसिताभ्याम् (śvasitābhyām) श्वसितेभ्यः (śvasitebhyaḥ)
ablative श्वसितात् (śvasitāt) श्वसिताभ्याम् (śvasitābhyām) श्वसितेभ्यः (śvasitebhyaḥ)
genitive श्वसितस्य (śvasitasya) श्वसितयोः (śvasitayoḥ) श्वसितानाम् (śvasitānām)
locative श्वसिते (śvasite) श्वसितयोः (śvasitayoḥ) श्वसितेषु (śvasiteṣu)
vocative श्वसित (śvasita) श्वसितौ (śvasitau)
श्वसिता¹ (śvasitā¹)
श्वसिताः (śvasitāḥ)
श्वसितासः¹ (śvasitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of श्वसिता
singular dual plural
nominative श्वसिता (śvasitā) श्वसिते (śvasite) श्वसिताः (śvasitāḥ)
accusative श्वसिताम् (śvasitām) श्वसिते (śvasite) श्वसिताः (śvasitāḥ)
instrumental श्वसितया (śvasitayā)
श्वसिता¹ (śvasitā¹)
श्वसिताभ्याम् (śvasitābhyām) श्वसिताभिः (śvasitābhiḥ)
dative श्वसितायै (śvasitāyai) श्वसिताभ्याम् (śvasitābhyām) श्वसिताभ्यः (śvasitābhyaḥ)
ablative श्वसितायाः (śvasitāyāḥ)
श्वसितायै² (śvasitāyai²)
श्वसिताभ्याम् (śvasitābhyām) श्वसिताभ्यः (śvasitābhyaḥ)
genitive श्वसितायाः (śvasitāyāḥ)
श्वसितायै² (śvasitāyai²)
श्वसितयोः (śvasitayoḥ) श्वसितानाम् (śvasitānām)
locative श्वसितायाम् (śvasitāyām) श्वसितयोः (śvasitayoḥ) श्वसितासु (śvasitāsu)
vocative श्वसिते (śvasite) श्वसिते (śvasite) श्वसिताः (śvasitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्वसित
singular dual plural
nominative श्वसितम् (śvasitam) श्वसिते (śvasite) श्वसितानि (śvasitāni)
श्वसिता¹ (śvasitā¹)
accusative श्वसितम् (śvasitam) श्वसिते (śvasite) श्वसितानि (śvasitāni)
श्वसिता¹ (śvasitā¹)
instrumental श्वसितेन (śvasitena) श्वसिताभ्याम् (śvasitābhyām) श्वसितैः (śvasitaiḥ)
श्वसितेभिः¹ (śvasitebhiḥ¹)
dative श्वसिताय (śvasitāya) श्वसिताभ्याम् (śvasitābhyām) श्वसितेभ्यः (śvasitebhyaḥ)
ablative श्वसितात् (śvasitāt) श्वसिताभ्याम् (śvasitābhyām) श्वसितेभ्यः (śvasitebhyaḥ)
genitive श्वसितस्य (śvasitasya) श्वसितयोः (śvasitayoḥ) श्वसितानाम् (śvasitānām)
locative श्वसिते (śvasite) श्वसितयोः (śvasitayoḥ) श्वसितेषु (śvasiteṣu)
vocative श्वसित (śvasita) श्वसिते (śvasite) श्वसितानि (śvasitāni)
श्वसिता¹ (śvasitā¹)
  • ¹Vedic

Noun

श्वसित • (śvasita) stemn

  1. breathing, breath, respiration, sighing, a sigh

Declension

Neuter a-stem declension of श्वसित
singular dual plural
nominative श्वसितम् (śvasitam) श्वसिते (śvasite) श्वसितानि (śvasitāni)
श्वसिता¹ (śvasitā¹)
accusative श्वसितम् (śvasitam) श्वसिते (śvasite) श्वसितानि (śvasitāni)
श्वसिता¹ (śvasitā¹)
instrumental श्वसितेन (śvasitena) श्वसिताभ्याम् (śvasitābhyām) श्वसितैः (śvasitaiḥ)
श्वसितेभिः¹ (śvasitebhiḥ¹)
dative श्वसिताय (śvasitāya) श्वसिताभ्याम् (śvasitābhyām) श्वसितेभ्यः (śvasitebhyaḥ)
ablative श्वसितात् (śvasitāt) श्वसिताभ्याम् (śvasitābhyām) श्वसितेभ्यः (śvasitebhyaḥ)
genitive श्वसितस्य (śvasitasya) श्वसितयोः (śvasitayoḥ) श्वसितानाम् (śvasitānām)
locative श्वसिते (śvasite) श्वसितयोः (śvasitayoḥ) श्वसितेषु (śvasiteṣu)
vocative श्वसित (śvasita) श्वसिते (śvasite) श्वसितानि (śvasitāni)
श्वसिता¹ (śvasitā¹)
  • ¹Vedic

References