श्वानी

Sanskrit

Alternative scripts

Pronunciation

Noun

श्वानी • (śvānī) stemf (masculine श्वान)

  1. a bitch (female dog)

Declension

Feminine ī-stem declension of श्वानी
singular dual plural
nominative श्वानी (śvānī) श्वान्यौ (śvānyau)
श्वानी¹ (śvānī¹)
श्वान्यः (śvānyaḥ)
श्वानीः¹ (śvānīḥ¹)
accusative श्वानीम् (śvānīm) श्वान्यौ (śvānyau)
श्वानी¹ (śvānī¹)
श्वानीः (śvānīḥ)
instrumental श्वान्या (śvānyā) श्वानीभ्याम् (śvānībhyām) श्वानीभिः (śvānībhiḥ)
dative श्वान्यै (śvānyai) श्वानीभ्याम् (śvānībhyām) श्वानीभ्यः (śvānībhyaḥ)
ablative श्वान्याः (śvānyāḥ)
श्वान्यै² (śvānyai²)
श्वानीभ्याम् (śvānībhyām) श्वानीभ्यः (śvānībhyaḥ)
genitive श्वान्याः (śvānyāḥ)
श्वान्यै² (śvānyai²)
श्वान्योः (śvānyoḥ) श्वानीनाम् (śvānīnām)
locative श्वान्याम् (śvānyām) श्वान्योः (śvānyoḥ) श्वानीषु (śvānīṣu)
vocative श्वानि (śvāni) श्वान्यौ (śvānyau)
श्वानी¹ (śvānī¹)
श्वान्यः (śvānyaḥ)
श्वानीः¹ (śvānīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Prakrit: 𑀲𑀸𑀡𑀻 (sāṇī)