श्वान

Hindi

Etymology

PIE word
*ḱwṓ

Learned borrowing from Sanskrit श्वान (śvāna).

Pronunciation

  • (Delhi) IPA(key): /ʃʋɑːn/, [ʃʋä̃ːn]

Noun

श्वान • (śvānm (feminine श्वानी)

  1. (formal) a dog; hound
    Synonyms: कुत्ता (kuttā), कुक्कुर (kukkur), श्वा (śvā)

Declension

Declension of श्वान (masc cons-stem)
singular plural
direct श्वान
śvān
श्वान
śvān
oblique श्वान
śvān
श्वानों
śvānõ
vocative श्वान
śvān
श्वानो
śvāno

Further reading

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of श्वन् (śván); see there for more.

Pronunciation

Noun

श्वान • (śvāna) stemm (feminine श्वानी)

  1. a dog
    Synonyms: see Thesaurus:श्वान

Declension

Masculine a-stem declension of श्वान
singular dual plural
nominative श्वानः (śvānaḥ) श्वानौ (śvānau)
श्वाना¹ (śvānā¹)
श्वानाः (śvānāḥ)
श्वानासः¹ (śvānāsaḥ¹)
accusative श्वानम् (śvānam) श्वानौ (śvānau)
श्वाना¹ (śvānā¹)
श्वानान् (śvānān)
instrumental श्वानेन (śvānena) श्वानाभ्याम् (śvānābhyām) श्वानैः (śvānaiḥ)
श्वानेभिः¹ (śvānebhiḥ¹)
dative श्वानाय (śvānāya) श्वानाभ्याम् (śvānābhyām) श्वानेभ्यः (śvānebhyaḥ)
ablative श्वानात् (śvānāt) श्वानाभ्याम् (śvānābhyām) श्वानेभ्यः (śvānebhyaḥ)
genitive श्वानस्य (śvānasya) श्वानयोः (śvānayoḥ) श्वानानाम् (śvānānām)
locative श्वाने (śvāne) श्वानयोः (śvānayoḥ) श्वानेषु (śvāneṣu)
vocative श्वान (śvāna) श्वानौ (śvānau)
श्वाना¹ (śvānā¹)
श्वानाः (śvānāḥ)
श्वानासः¹ (śvānāsaḥ¹)
  • ¹Vedic

Descendants

  • Old Javanese: śwāna, śona
    • > Javanese: ꦱꦺꦴꦤ (sona) (inherited)
  • Prakrit: 𑀲𑀸𑀡 (sāṇa)
    • Gujarati: સાણ (sāṇ)
  • Tamil: சுவானம் (cuvāṉam)

Adjective

श्वान • (śvāna) stem

  1. relating to or coming from a dog

Declension

Masculine a-stem declension of श्वान
singular dual plural
nominative श्वानः (śvānaḥ) श्वानौ (śvānau)
श्वाना¹ (śvānā¹)
श्वानाः (śvānāḥ)
श्वानासः¹ (śvānāsaḥ¹)
accusative श्वानम् (śvānam) श्वानौ (śvānau)
श्वाना¹ (śvānā¹)
श्वानान् (śvānān)
instrumental श्वानेन (śvānena) श्वानाभ्याम् (śvānābhyām) श्वानैः (śvānaiḥ)
श्वानेभिः¹ (śvānebhiḥ¹)
dative श्वानाय (śvānāya) श्वानाभ्याम् (śvānābhyām) श्वानेभ्यः (śvānebhyaḥ)
ablative श्वानात् (śvānāt) श्वानाभ्याम् (śvānābhyām) श्वानेभ्यः (śvānebhyaḥ)
genitive श्वानस्य (śvānasya) श्वानयोः (śvānayoḥ) श्वानानाम् (śvānānām)
locative श्वाने (śvāne) श्वानयोः (śvānayoḥ) श्वानेषु (śvāneṣu)
vocative श्वान (śvāna) श्वानौ (śvānau)
श्वाना¹ (śvānā¹)
श्वानाः (śvānāḥ)
श्वानासः¹ (śvānāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of श्वानी
singular dual plural
nominative श्वानी (śvānī) श्वान्यौ (śvānyau)
श्वानी¹ (śvānī¹)
श्वान्यः (śvānyaḥ)
श्वानीः¹ (śvānīḥ¹)
accusative श्वानीम् (śvānīm) श्वान्यौ (śvānyau)
श्वानी¹ (śvānī¹)
श्वानीः (śvānīḥ)
instrumental श्वान्या (śvānyā) श्वानीभ्याम् (śvānībhyām) श्वानीभिः (śvānībhiḥ)
dative श्वान्यै (śvānyai) श्वानीभ्याम् (śvānībhyām) श्वानीभ्यः (śvānībhyaḥ)
ablative श्वान्याः (śvānyāḥ)
श्वान्यै² (śvānyai²)
श्वानीभ्याम् (śvānībhyām) श्वानीभ्यः (śvānībhyaḥ)
genitive श्वान्याः (śvānyāḥ)
श्वान्यै² (śvānyai²)
श्वान्योः (śvānyoḥ) श्वानीनाम् (śvānīnām)
locative श्वान्याम् (śvānyām) श्वान्योः (śvānyoḥ) श्वानीषु (śvānīṣu)
vocative श्वानि (śvāni) श्वान्यौ (śvānyau)
श्वानी¹ (śvānī¹)
श्वान्यः (śvānyaḥ)
श्वानीः¹ (śvānīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्वान
singular dual plural
nominative श्वानम् (śvānam) श्वाने (śvāne) श्वानानि (śvānāni)
श्वाना¹ (śvānā¹)
accusative श्वानम् (śvānam) श्वाने (śvāne) श्वानानि (śvānāni)
श्वाना¹ (śvānā¹)
instrumental श्वानेन (śvānena) श्वानाभ्याम् (śvānābhyām) श्वानैः (śvānaiḥ)
श्वानेभिः¹ (śvānebhiḥ¹)
dative श्वानाय (śvānāya) श्वानाभ्याम् (śvānābhyām) श्वानेभ्यः (śvānebhyaḥ)
ablative श्वानात् (śvānāt) श्वानाभ्याम् (śvānābhyām) श्वानेभ्यः (śvānebhyaḥ)
genitive श्वानस्य (śvānasya) श्वानयोः (śvānayoḥ) श्वानानाम् (śvānānām)
locative श्वाने (śvāne) श्वानयोः (śvānayoḥ) श्वानेषु (śvāneṣu)
vocative श्वान (śvāna) श्वाने (śvāne) श्वानानि (śvānāni)
श्वाना¹ (śvānā¹)
  • ¹Vedic

Further reading