कुक्कुर

Hindi

Etymology

Inherited from Sanskrit कुक्कुर (kukkura)

Pronunciation

  • (Delhi) IPA(key): /kʊk.kʊɾ/, [kʊk̚.kʊɾ]

Noun

कुक्कुर • (kukkurm

  1. (rare, formal) dog
    Synonyms: कुत्ता (kuttā), श्वान (śvān)

Declension

Declension of कुक्कुर (masc cons-stem)
singular plural
direct कुक्कुर
kukkur
कुक्कुर
kukkur
oblique कुक्कुर
kukkur
कुक्कुरों
kukkurõ
vocative कुक्कुर
kukkur
कुक्कुरो
kukkuro

References

Nepali

Pronunciation

  • IPA(key): [kuk̚kuɾʌ]
  • Phonetic Devanagari: कुक्कुर्

Noun

कुक्कुर • (kukkura)

  1. pronunciation spelling of कुकुर (kukura)

Sanskrit

Alternative forms

  • कुकर (kukara)

Alternative scripts

Etymology

Onomatopoeic. Compare कुर्कुर (kurkura) and Prakrit 𑀓𑀼𑀢𑁆𑀢 (kutta).

Pronunciation

Noun

कुक्कुर • (kukkura) stemm

  1. a dog
    Synonyms: श्वन् (śvan), शुनक (śunaka), भषक (bhaṣaka)
  2. (vulgar) a base man, lowly man

Declension

Masculine a-stem declension of कुक्कुर
singular dual plural
nominative कुक्कुरः (kukkuraḥ) कुक्कुरौ (kukkurau)
कुक्कुरा¹ (kukkurā¹)
कुक्कुराः (kukkurāḥ)
कुक्कुरासः¹ (kukkurāsaḥ¹)
accusative कुक्कुरम् (kukkuram) कुक्कुरौ (kukkurau)
कुक्कुरा¹ (kukkurā¹)
कुक्कुरान् (kukkurān)
instrumental कुक्कुरेण (kukkureṇa) कुक्कुराभ्याम् (kukkurābhyām) कुक्कुरैः (kukkuraiḥ)
कुक्कुरेभिः¹ (kukkurebhiḥ¹)
dative कुक्कुराय (kukkurāya) कुक्कुराभ्याम् (kukkurābhyām) कुक्कुरेभ्यः (kukkurebhyaḥ)
ablative कुक्कुरात् (kukkurāt) कुक्कुराभ्याम् (kukkurābhyām) कुक्कुरेभ्यः (kukkurebhyaḥ)
genitive कुक्कुरस्य (kukkurasya) कुक्कुरयोः (kukkurayoḥ) कुक्कुराणाम् (kukkurāṇām)
locative कुक्कुरे (kukkure) कुक्कुरयोः (kukkurayoḥ) कुक्कुरेषु (kukkureṣu)
vocative कुक्कुर (kukkura) कुक्कुरौ (kukkurau)
कुक्कुरा¹ (kukkurā¹)
कुक्कुराः (kukkurāḥ)
कुक्कुरासः¹ (kukkurāsaḥ¹)
  • ¹Vedic

Descendants

References