श्वित्र

Hindi

Etymology

Learned borrowing from Sanskrit श्वित्र (śvitra).

Pronunciation

  • (Delhi) IPA(key): /ʃʋɪt̪.ɾᵊ/
  • Rhymes: -ɪt̪ɾ

Noun

श्वित्र • (śvitram

  1. vitiligo
    Synonyms: धवल रोग (dhaval rog), श्वेत कुष्ट (śvet kuṣṭ), सफ़ेद कोढ़ (safed koṛh)

Declension

Declension of श्वित्र (masc cons-stem)
singular plural
direct श्वित्र
śvitra
श्वित्र
śvitra
oblique श्वित्र
śvitra
श्वित्रों
śvitrõ
vocative श्वित्र
śvitra
श्वित्रो
śvitro

Sanskrit

Etymology

From Proto-Indo-Aryan *świtrás, from Proto-Indo-Iranian *ćwitrás, from Proto-Indo-European *ḱwitrós.

Pronunciation

Noun

श्वित्र • (śvitrá) stemm

  1. leprosy
  2. white leprosy
  3. vitiligo

Declension

Masculine a-stem declension of श्वित्र
singular dual plural
nominative श्वित्रः (śvitráḥ) श्वित्रौ (śvitraú)
श्वित्रा¹ (śvitrā́¹)
श्वित्राः (śvitrā́ḥ)
श्वित्रासः¹ (śvitrā́saḥ¹)
accusative श्वित्रम् (śvitrám) श्वित्रौ (śvitraú)
श्वित्रा¹ (śvitrā́¹)
श्वित्रान् (śvitrā́n)
instrumental श्वित्रेण (śvitréṇa) श्वित्राभ्याम् (śvitrā́bhyām) श्वित्रैः (śvitraíḥ)
श्वित्रेभिः¹ (śvitrébhiḥ¹)
dative श्वित्राय (śvitrā́ya) श्वित्राभ्याम् (śvitrā́bhyām) श्वित्रेभ्यः (śvitrébhyaḥ)
ablative श्वित्रात् (śvitrā́t) श्वित्राभ्याम् (śvitrā́bhyām) श्वित्रेभ्यः (śvitrébhyaḥ)
genitive श्वित्रस्य (śvitrásya) श्वित्रयोः (śvitráyoḥ) श्वित्राणाम् (śvitrā́ṇām)
locative श्वित्रे (śvitré) श्वित्रयोः (śvitráyoḥ) श्वित्रेषु (śvitréṣu)
vocative श्वित्र (śvítra) श्वित्रौ (śvítrau)
श्वित्रा¹ (śvítrā¹)
श्वित्राः (śvítrāḥ)
श्वित्रासः¹ (śvítrāsaḥ¹)
  • ¹Vedic

Adjective

श्वित्र • (śvitra) stem

  1. white
  2. whitish
  3. having white leprosy

Declension

Masculine a-stem declension of श्वित्र
singular dual plural
nominative श्वित्रः (śvitraḥ) श्वित्रौ (śvitrau)
श्वित्रा¹ (śvitrā¹)
श्वित्राः (śvitrāḥ)
श्वित्रासः¹ (śvitrāsaḥ¹)
accusative श्वित्रम् (śvitram) श्वित्रौ (śvitrau)
श्वित्रा¹ (śvitrā¹)
श्वित्रान् (śvitrān)
instrumental श्वित्रेण (śvitreṇa) श्वित्राभ्याम् (śvitrābhyām) श्वित्रैः (śvitraiḥ)
श्वित्रेभिः¹ (śvitrebhiḥ¹)
dative श्वित्राय (śvitrāya) श्वित्राभ्याम् (śvitrābhyām) श्वित्रेभ्यः (śvitrebhyaḥ)
ablative श्वित्रात् (śvitrāt) श्वित्राभ्याम् (śvitrābhyām) श्वित्रेभ्यः (śvitrebhyaḥ)
genitive श्वित्रस्य (śvitrasya) श्वित्रयोः (śvitrayoḥ) श्वित्राणाम् (śvitrāṇām)
locative श्वित्रे (śvitre) श्वित्रयोः (śvitrayoḥ) श्वित्रेषु (śvitreṣu)
vocative श्वित्र (śvitra) श्वित्रौ (śvitrau)
श्वित्रा¹ (śvitrā¹)
श्वित्राः (śvitrāḥ)
श्वित्रासः¹ (śvitrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of श्वित्रा
singular dual plural
nominative श्वित्रा (śvitrā) श्वित्रे (śvitre) श्वित्राः (śvitrāḥ)
accusative श्वित्राम् (śvitrām) श्वित्रे (śvitre) श्वित्राः (śvitrāḥ)
instrumental श्वित्रया (śvitrayā)
श्वित्रा¹ (śvitrā¹)
श्वित्राभ्याम् (śvitrābhyām) श्वित्राभिः (śvitrābhiḥ)
dative श्वित्रायै (śvitrāyai) श्वित्राभ्याम् (śvitrābhyām) श्वित्राभ्यः (śvitrābhyaḥ)
ablative श्वित्रायाः (śvitrāyāḥ)
श्वित्रायै² (śvitrāyai²)
श्वित्राभ्याम् (śvitrābhyām) श्वित्राभ्यः (śvitrābhyaḥ)
genitive श्वित्रायाः (śvitrāyāḥ)
श्वित्रायै² (śvitrāyai²)
श्वित्रयोः (śvitrayoḥ) श्वित्राणाम् (śvitrāṇām)
locative श्वित्रायाम् (śvitrāyām) श्वित्रयोः (śvitrayoḥ) श्वित्रासु (śvitrāsu)
vocative श्वित्रे (śvitre) श्वित्रे (śvitre) श्वित्राः (śvitrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्वित्र
singular dual plural
nominative श्वित्रम् (śvitram) श्वित्रे (śvitre) श्वित्राणि (śvitrāṇi)
श्वित्रा¹ (śvitrā¹)
accusative श्वित्रम् (śvitram) श्वित्रे (śvitre) श्वित्राणि (śvitrāṇi)
श्वित्रा¹ (śvitrā¹)
instrumental श्वित्रेण (śvitreṇa) श्वित्राभ्याम् (śvitrābhyām) श्वित्रैः (śvitraiḥ)
श्वित्रेभिः¹ (śvitrebhiḥ¹)
dative श्वित्राय (śvitrāya) श्वित्राभ्याम् (śvitrābhyām) श्वित्रेभ्यः (śvitrebhyaḥ)
ablative श्वित्रात् (śvitrāt) श्वित्राभ्याम् (śvitrābhyām) श्वित्रेभ्यः (śvitrebhyaḥ)
genitive श्वित्रस्य (śvitrasya) श्वित्रयोः (śvitrayoḥ) श्वित्राणाम् (śvitrāṇām)
locative श्वित्रे (śvitre) श्वित्रयोः (śvitrayoḥ) श्वित्रेषु (śvitreṣu)
vocative श्वित्र (śvitra) श्वित्रे (śvitre) श्वित्राणि (śvitrāṇi)
श्वित्रा¹ (śvitrā¹)
  • ¹Vedic

Derived terms

  • श्वित्रहर (śvitrahara)

Descendants

  • Hindi: श्वित्र (śvitra)