षट्षष्टि

Sanskrit

Sanskrit numbers (edit)
 ←  65 ६६
66
67  → 
    Cardinal: षट्षष्टि (ṣaṭṣaṣṭi)
    Ordinal: षट्षष्टितम (ṣaṭṣaṣṭitama)

Alternative scripts

Etymology

From षष् (ṣáṣ) +‎ षष्टि (ṣaṣṭí).

Pronunciation

Numeral

षट्षष्टि • (ṣáṭṣaṣṭif

  1. sixty-six, 66

Declension

Feminine i-stem declension of षट्षष्टि
singular dual plural
nominative षट्षष्टिः (ṣáṭṣaṣṭiḥ) षट्षष्टी (ṣáṭṣaṣṭī) षट्षष्टयः (ṣáṭṣaṣṭayaḥ)
accusative षट्षष्टिम् (ṣáṭṣaṣṭim) षट्षष्टी (ṣáṭṣaṣṭī) षट्षष्टीः (ṣáṭṣaṣṭīḥ)
instrumental षट्षष्ट्या (ṣáṭṣaṣṭyā)
षट्षष्टी¹ (ṣáṭṣaṣṭī¹)
षट्षष्टिभ्याम् (ṣáṭṣaṣṭibhyām) षट्षष्टिभिः (ṣáṭṣaṣṭibhiḥ)
dative षट्षष्टये (ṣáṭṣaṣṭaye)
षट्षष्ट्यै² (ṣáṭṣaṣṭyai²)
षट्षष्टी¹ (ṣáṭṣaṣṭī¹)
षट्षष्टिभ्याम् (ṣáṭṣaṣṭibhyām) षट्षष्टिभ्यः (ṣáṭṣaṣṭibhyaḥ)
ablative षट्षष्टेः (ṣáṭṣaṣṭeḥ)
षट्षष्ट्याः² (ṣáṭṣaṣṭyāḥ²)
षट्षष्ट्यै³ (ṣáṭṣaṣṭyai³)
षट्षष्टिभ्याम् (ṣáṭṣaṣṭibhyām) षट्षष्टिभ्यः (ṣáṭṣaṣṭibhyaḥ)
genitive षट्षष्टेः (ṣáṭṣaṣṭeḥ)
षट्षष्ट्याः² (ṣáṭṣaṣṭyāḥ²)
षट्षष्ट्यै³ (ṣáṭṣaṣṭyai³)
षट्षष्ट्योः (ṣáṭṣaṣṭyoḥ) षट्षष्टीनाम् (ṣáṭṣaṣṭīnām)
locative षट्षष्टौ (ṣáṭṣaṣṭau)
षट्षष्ट्याम्² (ṣáṭṣaṣṭyām²)
षट्षष्टा¹ (ṣáṭṣaṣṭā¹)
षट्षष्ट्योः (ṣáṭṣaṣṭyoḥ) षट्षष्टिषु (ṣáṭṣaṣṭiṣu)
vocative षट्षष्टे (ṣáṭṣaṣṭe) षट्षष्टी (ṣáṭṣaṣṭī) षट्षष्टयः (ṣáṭṣaṣṭayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Dardic:
    • Kashmiri: شِہَیٹھ (śihayṭh)
  • Prakrit: 𑀙𑀲𑀝𑁆𑀞𑀺𑀁 (chasaṭṭhiṃ), 𑀙𑀯𑀝𑁆𑀞𑀺𑀁 (chavaṭṭhiṃ)
    • Central:
    • Eastern:
    • Northern:
      • Khasa Prakrit:
        • Eastern Pahari:
          • Nepali: चियासठ (ciyāsaṭh)
        • Western Pahari:
          • Bhadrawahi: छिआहठ (chiāhaṭh)
    • Northwestern:
      • Paisaci Prakrit:
        • Takka Apabhramsa:
          • Lahnda: چھیءاٹھ (cheāiṭh)
        • Vracada Apabhramsa:
          • Sindhi: chāhaṭhi
            Arabic script: ڇَاهَٺِ
            Devanagari script: छाहठि
    • Southern:
      • Helu Prakrit:
      • Maharastri Prakrit:
    • Western:
      • Sauraseni Prakrit:
        • Gujarati: છાસેટ (chāseṭ)

References