षत्व

Sanskrit

Alternative scripts

Pronunciation

Noun

षत्व • (ṣatva) stemn

  1. (grammar, phonology) the ruki rule (in Sanskrit); a particular assimilation rule in which the dental s becomes retroflex when following r, ū̆, k, or ī̆

Declension

Neuter a-stem declension of षत्व
singular dual plural
nominative षत्वम् (ṣatvam) षत्वे (ṣatve) षत्वानि (ṣatvāni)
षत्वा¹ (ṣatvā¹)
accusative षत्वम् (ṣatvam) षत्वे (ṣatve) षत्वानि (ṣatvāni)
षत्वा¹ (ṣatvā¹)
instrumental षत्वेन (ṣatvena) षत्वाभ्याम् (ṣatvābhyām) षत्वैः (ṣatvaiḥ)
षत्वेभिः¹ (ṣatvebhiḥ¹)
dative षत्वाय (ṣatvāya) षत्वाभ्याम् (ṣatvābhyām) षत्वेभ्यः (ṣatvebhyaḥ)
ablative षत्वात् (ṣatvāt) षत्वाभ्याम् (ṣatvābhyām) षत्वेभ्यः (ṣatvebhyaḥ)
genitive षत्वस्य (ṣatvasya) षत्वयोः (ṣatvayoḥ) षत्वानाम् (ṣatvānām)
locative षत्वे (ṣatve) षत्वयोः (ṣatvayoḥ) षत्वेषु (ṣatveṣu)
vocative षत्व (ṣatva) षत्वे (ṣatve) षत्वानि (ṣatvāni)
षत्वा¹ (ṣatvā¹)
  • ¹Vedic