णत्व

Sanskrit

Alternative scripts

Pronunciation

Noun

णत्व • (ṇatva) stemn

  1. (grammar, phonology) a particular long-distance assimilation rule in which the dental n of some suffixes becomes retroflex when following r or in the same pada

Declension

Neuter a-stem declension of णत्व
singular dual plural
nominative णत्वम् (ṇatvam) णत्वे (ṇatve) णत्वानि (ṇatvāni)
णत्वा¹ (ṇatvā¹)
accusative णत्वम् (ṇatvam) णत्वे (ṇatve) णत्वानि (ṇatvāni)
णत्वा¹ (ṇatvā¹)
instrumental णत्वेन (ṇatvena) णत्वाभ्याम् (ṇatvābhyām) णत्वैः (ṇatvaiḥ)
णत्वेभिः¹ (ṇatvebhiḥ¹)
dative णत्वाय (ṇatvāya) णत्वाभ्याम् (ṇatvābhyām) णत्वेभ्यः (ṇatvebhyaḥ)
ablative णत्वात् (ṇatvāt) णत्वाभ्याम् (ṇatvābhyām) णत्वेभ्यः (ṇatvebhyaḥ)
genitive णत्वस्य (ṇatvasya) णत्वयोः (ṇatvayoḥ) णत्वानाम् (ṇatvānām)
locative णत्वे (ṇatve) णत्वयोः (ṇatvayoḥ) णत्वेषु (ṇatveṣu)
vocative णत्व (ṇatva) णत्वे (ṇatve) णत्वानि (ṇatvāni)
णत्वा¹ (ṇatvā¹)
  • ¹Vedic