षष्ठ

See also: षष्ठी

Sanskrit

Alternative scripts

Sanskrit numbers (edit)
60[a], [b]
 ←  5
6
7  → 
    Cardinal: षष् (ṣaṣ)
    Ordinal: षष्ठ (ṣaṣṭha)
    Multiplier: षोढा (ṣoḍhā)
    Distributive: षट्शस् (ṣaṭśas)

Etymology

Inherited from Proto-Indo-Aryan *ṣwuṣṭʰás, from Proto-Indo-Iranian *š(w)uštʰás, from Proto-Indo-European *suḱs-th₂ó-s (sixth). Cognate with Pali chaṭṭha, Avestan 𐬑𐬱𐬙𐬎𐬎𐬀 (xštuua, sixth), Latin sextus, Ancient Greek ἕκτος (héktos).

Pronunciation

Adjective

षष्ठ • (ṣaṣṭhá) stem

  1. sixth
    • c. 1200 BCE – 1000 BCE, Atharvaveda 15.17:
      योऽस्य प्रथमो व्यानः सेयं भूमिः ॥
      योऽस्य द्वितीयो व्यानस्तदन्तरिक्षम् ॥
      योऽस्य तृतीयो व्यानः सा द्यौः ॥
      योऽस्य चतुर्थो व्यानस्तानि नक्षत्राणि ॥
      योऽस्य पञ्चमो व्यानस्त ऋतवः ॥
      योऽस्य षष्ठो व्यानस्त आर्तवाः ॥
      योऽस्य सप्तमो व्यानः स संवत्सरः ॥
      yoʼsya prathamo vyānaḥ seyaṃ bhūmiḥ.
      yoʼsya dvitīyo vyānastadantarikṣam.
      yoʼsya tṛtīyo vyānaḥ sā dyauḥ.
      yoʼsya caturtho vyānastāni nakṣatrāṇi.
      yoʼsya pañcamo vyānasta ṛtavaḥ.
      yoʼsya ṣaṣṭho vyānasta ārtavāḥ.
      yoʼsya saptamo vyānaḥ sa saṃvatsaraḥ.
      His first diffused breath is this Earth.
      His second diffused breath is that Firmament.
      His third diffused breath is that Heaven.
      His fourth diffused breath are those Constellations.
      His fifth diffused breath are the Seasons.
      His sixth diffused breath are the Season-groups.
      His seventh diffused breath is the year.

Declension

Masculine a-stem declension of षष्ठ
singular dual plural
nominative षष्ठः (ṣaṣṭháḥ) षष्ठौ (ṣaṣṭhaú)
षष्ठा¹ (ṣaṣṭhā́¹)
षष्ठाः (ṣaṣṭhā́ḥ)
षष्ठासः¹ (ṣaṣṭhā́saḥ¹)
accusative षष्ठम् (ṣaṣṭhám) षष्ठौ (ṣaṣṭhaú)
षष्ठा¹ (ṣaṣṭhā́¹)
षष्ठान् (ṣaṣṭhā́n)
instrumental षष्ठेन (ṣaṣṭhéna) षष्ठाभ्याम् (ṣaṣṭhā́bhyām) षष्ठैः (ṣaṣṭhaíḥ)
षष्ठेभिः¹ (ṣaṣṭhébhiḥ¹)
dative षष्ठाय (ṣaṣṭhā́ya) षष्ठाभ्याम् (ṣaṣṭhā́bhyām) षष्ठेभ्यः (ṣaṣṭhébhyaḥ)
ablative षष्ठात् (ṣaṣṭhā́t) षष्ठाभ्याम् (ṣaṣṭhā́bhyām) षष्ठेभ्यः (ṣaṣṭhébhyaḥ)
genitive षष्ठस्य (ṣaṣṭhásya) षष्ठयोः (ṣaṣṭháyoḥ) षष्ठानाम् (ṣaṣṭhā́nām)
locative षष्ठे (ṣaṣṭhé) षष्ठयोः (ṣaṣṭháyoḥ) षष्ठेषु (ṣaṣṭhéṣu)
vocative षष्ठ (ṣáṣṭha) षष्ठौ (ṣáṣṭhau)
षष्ठा¹ (ṣáṣṭhā¹)
षष्ठाः (ṣáṣṭhāḥ)
षष्ठासः¹ (ṣáṣṭhāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of षष्ठी
singular dual plural
nominative षष्ठी (ṣaṣṭhī́) षष्ठ्यौ (ṣaṣṭhyaù)
षष्ठी¹ (ṣaṣṭhī́¹)
षष्ठ्यः (ṣaṣṭhyàḥ)
षष्ठीः¹ (ṣaṣṭhī́ḥ¹)
accusative षष्ठीम् (ṣaṣṭhī́m) षष्ठ्यौ (ṣaṣṭhyaù)
षष्ठी¹ (ṣaṣṭhī́¹)
षष्ठीः (ṣaṣṭhī́ḥ)
instrumental षष्ठ्या (ṣaṣṭhyā́) षष्ठीभ्याम् (ṣaṣṭhī́bhyām) षष्ठीभिः (ṣaṣṭhī́bhiḥ)
dative षष्ठ्यै (ṣaṣṭhyaí) षष्ठीभ्याम् (ṣaṣṭhī́bhyām) षष्ठीभ्यः (ṣaṣṭhī́bhyaḥ)
ablative षष्ठ्याः (ṣaṣṭhyā́ḥ)
षष्ठ्यै² (ṣaṣṭhyaí²)
षष्ठीभ्याम् (ṣaṣṭhī́bhyām) षष्ठीभ्यः (ṣaṣṭhī́bhyaḥ)
genitive षष्ठ्याः (ṣaṣṭhyā́ḥ)
षष्ठ्यै² (ṣaṣṭhyaí²)
षष्ठ्योः (ṣaṣṭhyóḥ) षष्ठीनाम् (ṣaṣṭhī́nām)
locative षष्ठ्याम् (ṣaṣṭhyā́m) षष्ठ्योः (ṣaṣṭhyóḥ) षष्ठीषु (ṣaṣṭhī́ṣu)
vocative षष्ठि (ṣáṣṭhi) षष्ठ्यौ (ṣáṣṭhyau)
षष्ठी¹ (ṣáṣṭhī¹)
षष्ठ्यः (ṣáṣṭhyaḥ)
षष्ठीः¹ (ṣáṣṭhīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of षष्ठ
singular dual plural
nominative षष्ठम् (ṣaṣṭhám) षष्ठे (ṣaṣṭhé) षष्ठानि (ṣaṣṭhā́ni)
षष्ठा¹ (ṣaṣṭhā́¹)
accusative षष्ठम् (ṣaṣṭhám) षष्ठे (ṣaṣṭhé) षष्ठानि (ṣaṣṭhā́ni)
षष्ठा¹ (ṣaṣṭhā́¹)
instrumental षष्ठेन (ṣaṣṭhéna) षष्ठाभ्याम् (ṣaṣṭhā́bhyām) षष्ठैः (ṣaṣṭhaíḥ)
षष्ठेभिः¹ (ṣaṣṭhébhiḥ¹)
dative षष्ठाय (ṣaṣṭhā́ya) षष्ठाभ्याम् (ṣaṣṭhā́bhyām) षष्ठेभ्यः (ṣaṣṭhébhyaḥ)
ablative षष्ठात् (ṣaṣṭhā́t) षष्ठाभ्याम् (ṣaṣṭhā́bhyām) षष्ठेभ्यः (ṣaṣṭhébhyaḥ)
genitive षष्ठस्य (ṣaṣṭhásya) षष्ठयोः (ṣaṣṭháyoḥ) षष्ठानाम् (ṣaṣṭhā́nām)
locative षष्ठे (ṣaṣṭhé) षष्ठयोः (ṣaṣṭháyoḥ) षष्ठेषु (ṣaṣṭhéṣu)
vocative षष्ठ (ṣáṣṭha) षष्ठे (ṣáṣṭhe) षष्ठानि (ṣáṣṭhāni)
षष्ठा¹ (ṣáṣṭhā¹)
  • ¹Vedic

Descendants

  • Pali: chaṭṭha

References