पञ्चम

Pali

Alternative forms

Adjective

पञ्चम

  1. Devanagari script form of pañcama “fifth”

Declension

Sanskrit

Alternative scripts

Sanskrit numbers (edit)
50[a], [b]
[a], [b] ←  4
5
6  → 
    Cardinal: पञ्चन् (pañcan)
    Ordinal: पञ्चम (pañcama)
    Multiplier: पञ्चधा (pañcadhā)
    Distributive: पञ्चशस् (pañcaśas)
    Collective: पङ्क्ति (paṅkti)

Etymology

From पञ्चन् (pañcan, five).

Pronunciation

Adjective

पञ्चम • (pañcamá) stem

  1. fifth
    Synonym: पञ्चथ (pañcatha) (rare)

Declension

Masculine a-stem declension of पञ्चम
singular dual plural
nominative पञ्चमः (pañcamáḥ) पञ्चमौ (pañcamaú)
पञ्चमा¹ (pañcamā́¹)
पञ्चमाः (pañcamā́ḥ)
पञ्चमासः¹ (pañcamā́saḥ¹)
accusative पञ्चमम् (pañcamám) पञ्चमौ (pañcamaú)
पञ्चमा¹ (pañcamā́¹)
पञ्चमान् (pañcamā́n)
instrumental पञ्चमेन (pañcaména) पञ्चमाभ्याम् (pañcamā́bhyām) पञ्चमैः (pañcamaíḥ)
पञ्चमेभिः¹ (pañcamébhiḥ¹)
dative पञ्चमाय (pañcamā́ya) पञ्चमाभ्याम् (pañcamā́bhyām) पञ्चमेभ्यः (pañcamébhyaḥ)
ablative पञ्चमात् (pañcamā́t) पञ्चमाभ्याम् (pañcamā́bhyām) पञ्चमेभ्यः (pañcamébhyaḥ)
genitive पञ्चमस्य (pañcamásya) पञ्चमयोः (pañcamáyoḥ) पञ्चमानाम् (pañcamā́nām)
locative पञ्चमे (pañcamé) पञ्चमयोः (pañcamáyoḥ) पञ्चमेषु (pañcaméṣu)
vocative पञ्चम (páñcama) पञ्चमौ (páñcamau)
पञ्चमा¹ (páñcamā¹)
पञ्चमाः (páñcamāḥ)
पञ्चमासः¹ (páñcamāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of पञ्चमी
singular dual plural
nominative पञ्चमी (pañcamī́) पञ्चम्यौ (pañcamyaù)
पञ्चमी¹ (pañcamī́¹)
पञ्चम्यः (pañcamyàḥ)
पञ्चमीः¹ (pañcamī́ḥ¹)
accusative पञ्चमीम् (pañcamī́m) पञ्चम्यौ (pañcamyaù)
पञ्चमी¹ (pañcamī́¹)
पञ्चमीः (pañcamī́ḥ)
instrumental पञ्चम्या (pañcamyā́) पञ्चमीभ्याम् (pañcamī́bhyām) पञ्चमीभिः (pañcamī́bhiḥ)
dative पञ्चम्यै (pañcamyaí) पञ्चमीभ्याम् (pañcamī́bhyām) पञ्चमीभ्यः (pañcamī́bhyaḥ)
ablative पञ्चम्याः (pañcamyā́ḥ)
पञ्चम्यै² (pañcamyaí²)
पञ्चमीभ्याम् (pañcamī́bhyām) पञ्चमीभ्यः (pañcamī́bhyaḥ)
genitive पञ्चम्याः (pañcamyā́ḥ)
पञ्चम्यै² (pañcamyaí²)
पञ्चम्योः (pañcamyóḥ) पञ्चमीनाम् (pañcamī́nām)
locative पञ्चम्याम् (pañcamyā́m) पञ्चम्योः (pañcamyóḥ) पञ्चमीषु (pañcamī́ṣu)
vocative पञ्चमि (páñcami) पञ्चम्यौ (páñcamyau)
पञ्चमी¹ (páñcamī¹)
पञ्चम्यः (páñcamyaḥ)
पञ्चमीः¹ (páñcamīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पञ्चम
singular dual plural
nominative पञ्चमम् (pañcamám) पञ्चमे (pañcamé) पञ्चमानि (pañcamā́ni)
पञ्चमा¹ (pañcamā́¹)
accusative पञ्चमम् (pañcamám) पञ्चमे (pañcamé) पञ्चमानि (pañcamā́ni)
पञ्चमा¹ (pañcamā́¹)
instrumental पञ्चमेन (pañcaména) पञ्चमाभ्याम् (pañcamā́bhyām) पञ्चमैः (pañcamaíḥ)
पञ्चमेभिः¹ (pañcamébhiḥ¹)
dative पञ्चमाय (pañcamā́ya) पञ्चमाभ्याम् (pañcamā́bhyām) पञ्चमेभ्यः (pañcamébhyaḥ)
ablative पञ्चमात् (pañcamā́t) पञ्चमाभ्याम् (pañcamā́bhyām) पञ्चमेभ्यः (pañcamébhyaḥ)
genitive पञ्चमस्य (pañcamásya) पञ्चमयोः (pañcamáyoḥ) पञ्चमानाम् (pañcamā́nām)
locative पञ्चमे (pañcamé) पञ्चमयोः (pañcamáyoḥ) पञ्चमेषु (pañcaméṣu)
vocative पञ्चम (páñcama) पञ्चमे (páñcame) पञ्चमानि (páñcamāni)
पञ्चमा¹ (páñcamā¹)
  • ¹Vedic

Derived terms

Descendants

  • Pali: pañcama
    • Burmese: ပဉ္စမ (panyca.ma.)
  • Prakrit:
  • Tamil: பஞ்சமம் (pañcamam), பஞ்சம் (pañcam)

Noun

पञ्चम • (pañcama) stemn or m

  1. a fifth

Declension

Neuter a-stem declension of पञ्चम
singular dual plural
nominative पञ्चमम् (pañcamam) पञ्चमे (pañcame) पञ्चमानि (pañcamāni)
पञ्चमा¹ (pañcamā¹)
accusative पञ्चमम् (pañcamam) पञ्चमे (pañcame) पञ्चमानि (pañcamāni)
पञ्चमा¹ (pañcamā¹)
instrumental पञ्चमेन (pañcamena) पञ्चमाभ्याम् (pañcamābhyām) पञ्चमैः (pañcamaiḥ)
पञ्चमेभिः¹ (pañcamebhiḥ¹)
dative पञ्चमाय (pañcamāya) पञ्चमाभ्याम् (pañcamābhyām) पञ्चमेभ्यः (pañcamebhyaḥ)
ablative पञ्चमात् (pañcamāt) पञ्चमाभ्याम् (pañcamābhyām) पञ्चमेभ्यः (pañcamebhyaḥ)
genitive पञ्चमस्य (pañcamasya) पञ्चमयोः (pañcamayoḥ) पञ्चमानाम् (pañcamānām)
locative पञ्चमे (pañcame) पञ्चमयोः (pañcamayoḥ) पञ्चमेषु (pañcameṣu)
vocative पञ्चम (pañcama) पञ्चमे (pañcame) पञ्चमानि (pañcamāni)
पञ्चमा¹ (pañcamā¹)
  • ¹Vedic
Masculine a-stem declension of पञ्चम
singular dual plural
nominative पञ्चमः (pañcamaḥ) पञ्चमौ (pañcamau)
पञ्चमा¹ (pañcamā¹)
पञ्चमाः (pañcamāḥ)
पञ्चमासः¹ (pañcamāsaḥ¹)
accusative पञ्चमम् (pañcamam) पञ्चमौ (pañcamau)
पञ्चमा¹ (pañcamā¹)
पञ्चमान् (pañcamān)
instrumental पञ्चमेन (pañcamena) पञ्चमाभ्याम् (pañcamābhyām) पञ्चमैः (pañcamaiḥ)
पञ्चमेभिः¹ (pañcamebhiḥ¹)
dative पञ्चमाय (pañcamāya) पञ्चमाभ्याम् (pañcamābhyām) पञ्चमेभ्यः (pañcamebhyaḥ)
ablative पञ्चमात् (pañcamāt) पञ्चमाभ्याम् (pañcamābhyām) पञ्चमेभ्यः (pañcamebhyaḥ)
genitive पञ्चमस्य (pañcamasya) पञ्चमयोः (pañcamayoḥ) पञ्चमानाम् (pañcamānām)
locative पञ्चमे (pañcame) पञ्चमयोः (pañcamayoḥ) पञ्चमेषु (pañcameṣu)
vocative पञ्चम (pañcama) पञ्चमौ (pañcamau)
पञ्चमा¹ (pañcamā¹)
पञ्चमाः (pañcamāḥ)
पञ्चमासः¹ (pañcamāsaḥ¹)
  • ¹Vedic

References