पञ्चम
See also: पञ्चमी
Pali
Alternative forms
Alternative scripts
Adjective
पञ्चम
- Devanagari script form of pañcama “fifth”
Declension
Declension table of "पञ्चम" (masculine)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | पञ्चमो (pañcamo) | पञ्चमा (pañcamā) |
| Accusative (second) | पञ्चमं (pañcamaṃ) | पञ्चमे (pañcame) |
| Instrumental (third) | पञ्चमेन (pañcamena) | पञ्चमेहि (pañcamehi) or पञ्चमेभि (pañcamebhi) |
| Dative (fourth) | पञ्चमस्स (pañcamassa) or पञ्चमाय (pañcamāya) or पञ्चमत्थं (pañcamatthaṃ) | पञ्चमानं (pañcamānaṃ) |
| Ablative (fifth) | पञ्चमस्मा (pañcamasmā) or पञ्चमम्हा (pañcamamhā) or पञ्चमा (pañcamā) | पञ्चमेहि (pañcamehi) or पञ्चमेभि (pañcamebhi) |
| Genitive (sixth) | पञ्चमस्स (pañcamassa) | पञ्चमानं (pañcamānaṃ) |
| Locative (seventh) | पञ्चमस्मिं (pañcamasmiṃ) or पञ्चमम्हि (pañcamamhi) or पञ्चमे (pañcame) | पञ्चमेसु (pañcamesu) |
| Vocative (calling) | पञ्चम (pañcama) | पञ्चमा (pañcamā) |
Declension table of "पञ्चमा" (feminine)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | पञ्चमा (pañcamā) | पञ्चमायो (pañcamāyo) or पञ्चमा (pañcamā) |
| Accusative (second) | पञ्चमं (pañcamaṃ) | पञ्चमायो (pañcamāyo) or पञ्चमा (pañcamā) |
| Instrumental (third) | पञ्चमाय (pañcamāya) | पञ्चमाहि (pañcamāhi) or पञ्चमाभि (pañcamābhi) |
| Dative (fourth) | पञ्चमाय (pañcamāya) | पञ्चमानं (pañcamānaṃ) |
| Ablative (fifth) | पञ्चमाय (pañcamāya) | पञ्चमाहि (pañcamāhi) or पञ्चमाभि (pañcamābhi) |
| Genitive (sixth) | पञ्चमाय (pañcamāya) | पञ्चमानं (pañcamānaṃ) |
| Locative (seventh) | पञ्चमाय (pañcamāya) or पञ्चमायं (pañcamāyaṃ) | पञ्चमासु (pañcamāsu) |
| Vocative (calling) | पञ्चमे (pañcame) | पञ्चमायो (pañcamāyo) or पञ्चमा (pañcamā) |
Declension table of "पञ्चमी" (feminine)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | पञ्चमी (pañcamī) | पञ्चमियो (pañcamiyo) or पञ्चमी (pañcamī) |
| Accusative (second) | पञ्चमिं (pañcamiṃ) or पञ्चमियं (pañcamiyaṃ) | पञ्चमियो (pañcamiyo) or पञ्चमी (pañcamī) |
| Instrumental (third) | पञ्चमिया (pañcamiyā) | पञ्चमीहि (pañcamīhi) or पञ्चमीभि (pañcamībhi) |
| Dative (fourth) | पञ्चमिया (pañcamiyā) | पञ्चमीनं (pañcamīnaṃ) |
| Ablative (fifth) | पञ्चमिया (pañcamiyā) | पञ्चमीहि (pañcamīhi) or पञ्चमीभि (pañcamībhi) |
| Genitive (sixth) | पञ्चमिया (pañcamiyā) | पञ्चमीनं (pañcamīnaṃ) |
| Locative (seventh) | पञ्चमिया (pañcamiyā) or पञ्चमियं (pañcamiyaṃ) | पञ्चमीसु (pañcamīsu) |
| Vocative (calling) | पञ्चमि (pañcami) | पञ्चमियो (pañcamiyo) or पञ्चमी (pañcamī) |
Declension table of "पञ्चम" (neuter)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | पञ्चमं (pañcamaṃ) | पञ्चमानि (pañcamāni) |
| Accusative (second) | पञ्चमं (pañcamaṃ) | पञ्चमानि (pañcamāni) |
| Instrumental (third) | पञ्चमेन (pañcamena) | पञ्चमेहि (pañcamehi) or पञ्चमेभि (pañcamebhi) |
| Dative (fourth) | पञ्चमस्स (pañcamassa) or पञ्चमाय (pañcamāya) or पञ्चमत्थं (pañcamatthaṃ) | पञ्चमानं (pañcamānaṃ) |
| Ablative (fifth) | पञ्चमस्मा (pañcamasmā) or पञ्चमम्हा (pañcamamhā) or पञ्चमा (pañcamā) | पञ्चमेहि (pañcamehi) or पञ्चमेभि (pañcamebhi) |
| Genitive (sixth) | पञ्चमस्स (pañcamassa) | पञ्चमानं (pañcamānaṃ) |
| Locative (seventh) | पञ्चमस्मिं (pañcamasmiṃ) or पञ्चमम्हि (pañcamamhi) or पञ्चमे (pañcame) | पञ्चमेसु (pañcamesu) |
| Vocative (calling) | पञ्चम (pañcama) | पञ्चमानि (pañcamāni) |
Sanskrit
Alternative scripts
Alternative scripts
- পঞ্চম (Assamese script)
- ᬧᬜ᭄ᬘᬫ (Balinese script)
- পঞ্চম (Bengali script)
- 𑰢𑰗𑰿𑰓𑰦 (Bhaiksuki script)
- 𑀧𑀜𑁆𑀘𑀫 (Brahmi script)
- ပဉ္စမ (Burmese script)
- પઞ્ચમ (Gujarati script)
- ਪਞ੍ਚਮ (Gurmukhi script)
- 𑌪𑌞𑍍𑌚𑌮 (Grantha script)
- ꦥꦚ꧀ꦕꦩ (Javanese script)
- 𑂣𑂖𑂹𑂒𑂧 (Kaithi script)
- ಪಞ್ಚಮ (Kannada script)
- បញ្ចម (Khmer script)
- ປຎ຺ຈມ (Lao script)
- പഞ്ചമ (Malayalam script)
- ᢒᠠᠨᡳᠶᢜᠠᠮᠠ (Manchu script)
- 𑘢𑘗𑘿𑘓𑘦 (Modi script)
- ᢒᠠᡛᢋᠠᠮᠠ᠋ (Mongolian script)
- 𑧂𑦷𑧠𑦳𑧆 (Nandinagari script)
- 𑐥𑐘𑑂𑐔𑐩 (Newa script)
- ପଞ୍ଚମ (Odia script)
- ꢦꢛ꣄ꢗꢪ (Saurashtra script)
- 𑆥𑆚𑇀𑆖𑆩 (Sharada script)
- 𑖢𑖗𑖿𑖓𑖦 (Siddham script)
- පඤ්චම (Sinhalese script)
- 𑩰𑩥 𑪙𑩡𑩴 (Soyombo script)
- 𑚞𑚓𑚶𑚏𑚢 (Takri script)
- பஞ்சம (Tamil script)
- పఞ్చమ (Telugu script)
- ปญฺจม (Thai script)
- པ་ཉྩ་མ (Tibetan script)
- 𑒣𑒘𑓂𑒔𑒧 (Tirhuta script)
- 𑨞𑨓𑩇𑨣𑨢 (Zanabazar Square script)
| 50[a], [b] | ||
| [a], [b] ← 4 | ५ 5 |
6 → |
|---|---|---|
| Cardinal: पञ्चन् (pañcan) Ordinal: पञ्चम (pañcama) Multiplier: पञ्चधा (pañcadhā) Distributive: पञ्चशस् (pañcaśas) Collective: पङ्क्ति (paṅkti) | ||
Etymology
From पञ्चन् (pañcan, “five”).
Pronunciation
- (Vedic) IPA(key): /pɐɲ.t͡ɕɐ.mɐ́/
- (Classical Sanskrit) IPA(key): /pɐɲ.t͡ɕɐ.mɐ/
Adjective
पञ्चम • (pañcamá) stem
- fifth
- Synonym: पञ्चथ (pañcatha) (rare)
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | पञ्चमः (pañcamáḥ) | पञ्चमौ (pañcamaú) पञ्चमा¹ (pañcamā́¹) |
पञ्चमाः (pañcamā́ḥ) पञ्चमासः¹ (pañcamā́saḥ¹) |
| accusative | पञ्चमम् (pañcamám) | पञ्चमौ (pañcamaú) पञ्चमा¹ (pañcamā́¹) |
पञ्चमान् (pañcamā́n) |
| instrumental | पञ्चमेन (pañcaména) | पञ्चमाभ्याम् (pañcamā́bhyām) | पञ्चमैः (pañcamaíḥ) पञ्चमेभिः¹ (pañcamébhiḥ¹) |
| dative | पञ्चमाय (pañcamā́ya) | पञ्चमाभ्याम् (pañcamā́bhyām) | पञ्चमेभ्यः (pañcamébhyaḥ) |
| ablative | पञ्चमात् (pañcamā́t) | पञ्चमाभ्याम् (pañcamā́bhyām) | पञ्चमेभ्यः (pañcamébhyaḥ) |
| genitive | पञ्चमस्य (pañcamásya) | पञ्चमयोः (pañcamáyoḥ) | पञ्चमानाम् (pañcamā́nām) |
| locative | पञ्चमे (pañcamé) | पञ्चमयोः (pañcamáyoḥ) | पञ्चमेषु (pañcaméṣu) |
| vocative | पञ्चम (páñcama) | पञ्चमौ (páñcamau) पञ्चमा¹ (páñcamā¹) |
पञ्चमाः (páñcamāḥ) पञ्चमासः¹ (páñcamāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | पञ्चमी (pañcamī́) | पञ्चम्यौ (pañcamyaù) पञ्चमी¹ (pañcamī́¹) |
पञ्चम्यः (pañcamyàḥ) पञ्चमीः¹ (pañcamī́ḥ¹) |
| accusative | पञ्चमीम् (pañcamī́m) | पञ्चम्यौ (pañcamyaù) पञ्चमी¹ (pañcamī́¹) |
पञ्चमीः (pañcamī́ḥ) |
| instrumental | पञ्चम्या (pañcamyā́) | पञ्चमीभ्याम् (pañcamī́bhyām) | पञ्चमीभिः (pañcamī́bhiḥ) |
| dative | पञ्चम्यै (pañcamyaí) | पञ्चमीभ्याम् (pañcamī́bhyām) | पञ्चमीभ्यः (pañcamī́bhyaḥ) |
| ablative | पञ्चम्याः (pañcamyā́ḥ) पञ्चम्यै² (pañcamyaí²) |
पञ्चमीभ्याम् (pañcamī́bhyām) | पञ्चमीभ्यः (pañcamī́bhyaḥ) |
| genitive | पञ्चम्याः (pañcamyā́ḥ) पञ्चम्यै² (pañcamyaí²) |
पञ्चम्योः (pañcamyóḥ) | पञ्चमीनाम् (pañcamī́nām) |
| locative | पञ्चम्याम् (pañcamyā́m) | पञ्चम्योः (pañcamyóḥ) | पञ्चमीषु (pañcamī́ṣu) |
| vocative | पञ्चमि (páñcami) | पञ्चम्यौ (páñcamyau) पञ्चमी¹ (páñcamī¹) |
पञ्चम्यः (páñcamyaḥ) पञ्चमीः¹ (páñcamīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | पञ्चमम् (pañcamám) | पञ्चमे (pañcamé) | पञ्चमानि (pañcamā́ni) पञ्चमा¹ (pañcamā́¹) |
| accusative | पञ्चमम् (pañcamám) | पञ्चमे (pañcamé) | पञ्चमानि (pañcamā́ni) पञ्चमा¹ (pañcamā́¹) |
| instrumental | पञ्चमेन (pañcaména) | पञ्चमाभ्याम् (pañcamā́bhyām) | पञ्चमैः (pañcamaíḥ) पञ्चमेभिः¹ (pañcamébhiḥ¹) |
| dative | पञ्चमाय (pañcamā́ya) | पञ्चमाभ्याम् (pañcamā́bhyām) | पञ्चमेभ्यः (pañcamébhyaḥ) |
| ablative | पञ्चमात् (pañcamā́t) | पञ्चमाभ्याम् (pañcamā́bhyām) | पञ्चमेभ्यः (pañcamébhyaḥ) |
| genitive | पञ्चमस्य (pañcamásya) | पञ्चमयोः (pañcamáyoḥ) | पञ्चमानाम् (pañcamā́nām) |
| locative | पञ्चमे (pañcamé) | पञ्चमयोः (pañcamáyoḥ) | पञ्चमेषु (pañcaméṣu) |
| vocative | पञ्चम (páñcama) | पञ्चमे (páñcame) | पञ्चमानि (páñcamāni) पञ्चमा¹ (páñcamā¹) |
- ¹Vedic
Derived terms
- पञ्चमी (pañcamī)
Descendants
- Pali: pañcama
- → Burmese: ပဉ္စမ (panyca.ma.)
- Prakrit:
- Hindi: पाँचवाँ (pā̃cvā̃)
- → Tamil: பஞ்சமம் (pañcamam), பஞ்சம் (pañcam)
Noun
पञ्चम • (pañcama) stem, n or m
- a fifth
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | पञ्चमम् (pañcamam) | पञ्चमे (pañcame) | पञ्चमानि (pañcamāni) पञ्चमा¹ (pañcamā¹) |
| accusative | पञ्चमम् (pañcamam) | पञ्चमे (pañcame) | पञ्चमानि (pañcamāni) पञ्चमा¹ (pañcamā¹) |
| instrumental | पञ्चमेन (pañcamena) | पञ्चमाभ्याम् (pañcamābhyām) | पञ्चमैः (pañcamaiḥ) पञ्चमेभिः¹ (pañcamebhiḥ¹) |
| dative | पञ्चमाय (pañcamāya) | पञ्चमाभ्याम् (pañcamābhyām) | पञ्चमेभ्यः (pañcamebhyaḥ) |
| ablative | पञ्चमात् (pañcamāt) | पञ्चमाभ्याम् (pañcamābhyām) | पञ्चमेभ्यः (pañcamebhyaḥ) |
| genitive | पञ्चमस्य (pañcamasya) | पञ्चमयोः (pañcamayoḥ) | पञ्चमानाम् (pañcamānām) |
| locative | पञ्चमे (pañcame) | पञ्चमयोः (pañcamayoḥ) | पञ्चमेषु (pañcameṣu) |
| vocative | पञ्चम (pañcama) | पञ्चमे (pañcame) | पञ्चमानि (pañcamāni) पञ्चमा¹ (pañcamā¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | पञ्चमः (pañcamaḥ) | पञ्चमौ (pañcamau) पञ्चमा¹ (pañcamā¹) |
पञ्चमाः (pañcamāḥ) पञ्चमासः¹ (pañcamāsaḥ¹) |
| accusative | पञ्चमम् (pañcamam) | पञ्चमौ (pañcamau) पञ्चमा¹ (pañcamā¹) |
पञ्चमान् (pañcamān) |
| instrumental | पञ्चमेन (pañcamena) | पञ्चमाभ्याम् (pañcamābhyām) | पञ्चमैः (pañcamaiḥ) पञ्चमेभिः¹ (pañcamebhiḥ¹) |
| dative | पञ्चमाय (pañcamāya) | पञ्चमाभ्याम् (pañcamābhyām) | पञ्चमेभ्यः (pañcamebhyaḥ) |
| ablative | पञ्चमात् (pañcamāt) | पञ्चमाभ्याम् (pañcamābhyām) | पञ्चमेभ्यः (pañcamebhyaḥ) |
| genitive | पञ्चमस्य (pañcamasya) | पञ्चमयोः (pañcamayoḥ) | पञ्चमानाम् (pañcamānām) |
| locative | पञ्चमे (pañcame) | पञ्चमयोः (pañcamayoḥ) | पञ्चमेषु (pañcameṣu) |
| vocative | पञ्चम (pañcama) | पञ्चमौ (pañcamau) पञ्चमा¹ (pañcamā¹) |
पञ्चमाः (pañcamāḥ) पञ्चमासः¹ (pañcamāsaḥ¹) |
- ¹Vedic
References
- Monier Williams (1899) “पञ्चम”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 578, column 2.
- Turner, Ralph Lilley (1969–1985) “pañcamá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 432