चतुर्थ

Hindi

Hindi numbers (edit)
40
[a], [b] ←  3
4
5  → [a], [b]
    Cardinal: चार (cār)
    Ordinal: चौथा (cauthā), चतुर्थ (caturth)
    Multiplier: चौगुना (caugunā)
    Collective: चारों (cārõ)
    Fractional: चौथाई (cauthāī)

Etymology

Learned borrowing from Sanskrit चतुर्थ (caturtha).

Pronunciation

  • (Delhi) IPA(key): /t͡ʃə.t̪ʊɾt̪ʰ/, [t͡ʃɐ.t̪ʊɾt̪ʰ]

Adjective

चतुर्थ • (caturth) (indeclinable)

  1. (literary) fourth
    Synonym: चौथा (cauthā)

Sanskrit

Alternative scripts

Sanskrit numbers (edit)
40[a], [b]
 ←  3
4
5  → 
    Cardinal: चतुर् (catur)
    Ordinal: चतुर्थ (caturtha), तुरीय (turīya)
    Adverbial: चतुस् (catus)
    Multiplier: चतुर्धा (caturdhā)

Etymology

Inherited from Proto-Indo-European *kʷetwr̥-th₂ó-s (fourth) from *kʷetwóres (four). Cognate with Ancient Greek τέτᾰρτος (tétărtos), Proto-Germanic *fedurþô (whence English fourth), Latin quārtus, Old East Slavic четвьртъ (četvĭrtŭ).

Pronunciation

Adjective

चतुर्थ • (caturthá) stem

  1. fourth
    • c. 1200 BCE – 1000 BCE, Atharvaveda 15.13:
      तद्यस्यैवं विद्वान् व्रात्यश्चतुर्थीं रात्रिमतिथिर्गृहे वसति । ये पुण्यानां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥
      tadyasyaivaṃ vidvān vrātyaścaturthīṃ rātrimatithirgṛhe vasati. ye puṇyānāṃ puṇyā lokāstān eva tenāva rundhe.
      He in whose house the wise Vrātya abides on the fourth night secures for himself thereby the holy realms of the Holy.

Declension

Masculine a-stem declension of चतुर्थ
singular dual plural
nominative चतुर्थः (caturtháḥ) चतुर्थौ (caturthaú)
चतुर्था¹ (caturthā́¹)
चतुर्थाः (caturthā́ḥ)
चतुर्थासः¹ (caturthā́saḥ¹)
accusative चतुर्थम् (caturthám) चतुर्थौ (caturthaú)
चतुर्था¹ (caturthā́¹)
चतुर्थान् (caturthā́n)
instrumental चतुर्थेन (caturthéna) चतुर्थाभ्याम् (caturthā́bhyām) चतुर्थैः (caturthaíḥ)
चतुर्थेभिः¹ (caturthébhiḥ¹)
dative चतुर्थाय (caturthā́ya) चतुर्थाभ्याम् (caturthā́bhyām) चतुर्थेभ्यः (caturthébhyaḥ)
ablative चतुर्थात् (caturthā́t) चतुर्थाभ्याम् (caturthā́bhyām) चतुर्थेभ्यः (caturthébhyaḥ)
genitive चतुर्थस्य (caturthásya) चतुर्थयोः (caturtháyoḥ) चतुर्थानाम् (caturthā́nām)
locative चतुर्थे (caturthé) चतुर्थयोः (caturtháyoḥ) चतुर्थेषु (caturthéṣu)
vocative चतुर्थ (cáturtha) चतुर्थौ (cáturthau)
चतुर्था¹ (cáturthā¹)
चतुर्थाः (cáturthāḥ)
चतुर्थासः¹ (cáturthāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of चतुर्थी
singular dual plural
nominative चतुर्थी (caturthī́) चतुर्थ्यौ (caturthyaù)
चतुर्थी¹ (caturthī́¹)
चतुर्थ्यः (caturthyàḥ)
चतुर्थीः¹ (caturthī́ḥ¹)
accusative चतुर्थीम् (caturthī́m) चतुर्थ्यौ (caturthyaù)
चतुर्थी¹ (caturthī́¹)
चतुर्थीः (caturthī́ḥ)
instrumental चतुर्थ्या (caturthyā́) चतुर्थीभ्याम् (caturthī́bhyām) चतुर्थीभिः (caturthī́bhiḥ)
dative चतुर्थ्यै (caturthyaí) चतुर्थीभ्याम् (caturthī́bhyām) चतुर्थीभ्यः (caturthī́bhyaḥ)
ablative चतुर्थ्याः (caturthyā́ḥ)
चतुर्थ्यै² (caturthyaí²)
चतुर्थीभ्याम् (caturthī́bhyām) चतुर्थीभ्यः (caturthī́bhyaḥ)
genitive चतुर्थ्याः (caturthyā́ḥ)
चतुर्थ्यै² (caturthyaí²)
चतुर्थ्योः (caturthyóḥ) चतुर्थीनाम् (caturthī́nām)
locative चतुर्थ्याम् (caturthyā́m) चतुर्थ्योः (caturthyóḥ) चतुर्थीषु (caturthī́ṣu)
vocative चतुर्थि (cáturthi) चतुर्थ्यौ (cáturthyau)
चतुर्थी¹ (cáturthī¹)
चतुर्थ्यः (cáturthyaḥ)
चतुर्थीः¹ (cáturthīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of चतुर्थ
singular dual plural
nominative चतुर्थम् (caturthám) चतुर्थे (caturthé) चतुर्थानि (caturthā́ni)
चतुर्था¹ (caturthā́¹)
accusative चतुर्थम् (caturthám) चतुर्थे (caturthé) चतुर्थानि (caturthā́ni)
चतुर्था¹ (caturthā́¹)
instrumental चतुर्थेन (caturthéna) चतुर्थाभ्याम् (caturthā́bhyām) चतुर्थैः (caturthaíḥ)
चतुर्थेभिः¹ (caturthébhiḥ¹)
dative चतुर्थाय (caturthā́ya) चतुर्थाभ्याम् (caturthā́bhyām) चतुर्थेभ्यः (caturthébhyaḥ)
ablative चतुर्थात् (caturthā́t) चतुर्थाभ्याम् (caturthā́bhyām) चतुर्थेभ्यः (caturthébhyaḥ)
genitive चतुर्थस्य (caturthásya) चतुर्थयोः (caturtháyoḥ) चतुर्थानाम् (caturthā́nām)
locative चतुर्थे (caturthé) चतुर्थयोः (caturtháyoḥ) चतुर्थेषु (caturthéṣu)
vocative चतुर्थ (cáturtha) चतुर्थे (cáturthe) चतुर्थानि (cáturthāni)
चतुर्था¹ (cáturthā¹)
  • ¹Vedic

Descendants

Further reading