षष्ठी विभक्ति

Hindi

Etymology

Learned borrowing from Sanskrit षष्ठी विभक्ति (ṣaṣṭhī vibhakti, literally sixth case).

Noun

षष्ठी विभक्ति • (ṣaṣṭhī vibhaktif

  1. (grammar) genitive case, genitive

Declension

Declension of षष्ठी विभक्ति (fem i-stem)
singular plural
direct षष्ठी विभक्ति
ṣaṣṭhī vibhakti
षष्ठी विभक्तियाँ
ṣaṣṭhī vibhaktiyā̃
oblique षष्ठी विभक्ति
ṣaṣṭhī vibhakti
षष्ठी विभक्तियों
ṣaṣṭhī vibhaktiyõ
vocative षष्ठी विभक्ति
ṣaṣṭhī vibhakti
षष्ठी विभक्तियो
ṣaṣṭhī vibhaktiyo

Sanskrit

Alternative scripts

Noun

षष्ठी विभक्ति • (ṣaṣṭhī vibhakti) stemf

  1. (grammar) genitive case

Declension

Feminine i-stem declension of षष्ठी विभक्ति
singular dual plural
nominative षष्ठी विभक्तिः (ṣaṣṭhī vibhaktiḥ) षष्ठी विभक्ती (ṣaṣṭhī vibhaktī) षष्ठी विभक्तयः (ṣaṣṭhī vibhaktayaḥ)
accusative षष्ठी विभक्तिम् (ṣaṣṭhī vibhaktim) षष्ठी विभक्ती (ṣaṣṭhī vibhaktī) षष्ठी विभक्तीः (ṣaṣṭhī vibhaktīḥ)
instrumental षष्ठी विभक्त्या (ṣaṣṭhī vibhaktyā)
षष्ठी विभक्ती¹ (ṣaṣṭhī vibhaktī¹)
षष्ठी विभक्तिभ्याम् (ṣaṣṭhī vibhaktibhyām) षष्ठी विभक्तिभिः (ṣaṣṭhī vibhaktibhiḥ)
dative षष्ठी विभक्तये (ṣaṣṭhī vibhaktaye)
षष्ठी विभक्त्यै² (ṣaṣṭhī vibhaktyai²)
षष्ठी विभक्ती¹ (ṣaṣṭhī vibhaktī¹)
षष्ठी विभक्तिभ्याम् (ṣaṣṭhī vibhaktibhyām) षष्ठी विभक्तिभ्यः (ṣaṣṭhī vibhaktibhyaḥ)
ablative षष्ठी विभक्तेः (ṣaṣṭhī vibhakteḥ)
षष्ठी विभक्त्याः² (ṣaṣṭhī vibhaktyāḥ²)
षष्ठी विभक्त्यै³ (ṣaṣṭhī vibhaktyai³)
षष्ठी विभक्तिभ्याम् (ṣaṣṭhī vibhaktibhyām) षष्ठी विभक्तिभ्यः (ṣaṣṭhī vibhaktibhyaḥ)
genitive षष्ठी विभक्तेः (ṣaṣṭhī vibhakteḥ)
षष्ठी विभक्त्याः² (ṣaṣṭhī vibhaktyāḥ²)
षष्ठी विभक्त्यै³ (ṣaṣṭhī vibhaktyai³)
षष्ठी विभक्त्योः (ṣaṣṭhī vibhaktyoḥ) षष्ठी विभक्तीनाम् (ṣaṣṭhī vibhaktīnām)
locative षष्ठी विभक्तौ (ṣaṣṭhī vibhaktau)
षष्ठी विभक्त्याम्² (ṣaṣṭhī vibhaktyām²)
षष्ठी विभक्ता¹ (ṣaṣṭhī vibhaktā¹)
षष्ठी विभक्त्योः (ṣaṣṭhī vibhaktyoḥ) षष्ठी विभक्तिषु (ṣaṣṭhī vibhaktiṣu)
vocative षष्ठी विभक्ते (ṣaṣṭhī vibhakte) षष्ठी विभक्ती (ṣaṣṭhī vibhaktī) षष्ठी विभक्तयः (ṣaṣṭhī vibhaktayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas