संक्रान्ति

Sanskrit

Alternative scripts

Etymology

सं- (saṃ-) +‎ क्रान्ति (krānti).

Pronunciation

Noun

संक्रान्ति • (saṃkrānti) stemf

  1. transference, going from one place to another, course or passage of entry into something (Kāv., MārkP..)
  2. (astronomy) passage of the sun or a planet from one sign or position in the heavens into another (Sūryas.)
    उत्तरायणसंक्रान्ति
    uttarāyaṇasaṃkrānti
    passage of the sun to its northern course
  3. transference of an art (from a teacher to a pupil) (Mālav. i, 15, 18)
  4. transferring to a picture, image, reflection (W.)

Declension

Feminine i-stem declension of संक्रान्ति
singular dual plural
nominative संक्रान्तिः (saṃkrāntiḥ) संक्रान्ती (saṃkrāntī) संक्रान्तयः (saṃkrāntayaḥ)
accusative संक्रान्तिम् (saṃkrāntim) संक्रान्ती (saṃkrāntī) संक्रान्तीः (saṃkrāntīḥ)
instrumental संक्रान्त्या (saṃkrāntyā)
संक्रान्ती¹ (saṃkrāntī¹)
संक्रान्तिभ्याम् (saṃkrāntibhyām) संक्रान्तिभिः (saṃkrāntibhiḥ)
dative संक्रान्तये (saṃkrāntaye)
संक्रान्त्यै² (saṃkrāntyai²)
संक्रान्ती¹ (saṃkrāntī¹)
संक्रान्तिभ्याम् (saṃkrāntibhyām) संक्रान्तिभ्यः (saṃkrāntibhyaḥ)
ablative संक्रान्तेः (saṃkrānteḥ)
संक्रान्त्याः² (saṃkrāntyāḥ²)
संक्रान्त्यै³ (saṃkrāntyai³)
संक्रान्तिभ्याम् (saṃkrāntibhyām) संक्रान्तिभ्यः (saṃkrāntibhyaḥ)
genitive संक्रान्तेः (saṃkrānteḥ)
संक्रान्त्याः² (saṃkrāntyāḥ²)
संक्रान्त्यै³ (saṃkrāntyai³)
संक्रान्त्योः (saṃkrāntyoḥ) संक्रान्तीनाम् (saṃkrāntīnām)
locative संक्रान्तौ (saṃkrāntau)
संक्रान्त्याम्² (saṃkrāntyām²)
संक्रान्ता¹ (saṃkrāntā¹)
संक्रान्त्योः (saṃkrāntyoḥ) संक्रान्तिषु (saṃkrāntiṣu)
vocative संक्रान्ते (saṃkrānte) संक्रान्ती (saṃkrāntī) संक्रान्तयः (saṃkrāntayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

Further reading