संन्यासिन्

Sanskrit

Alternative scripts

Etymology

From सम्- (sam-) +‎ न्यास (nyāsa, putting down) +‎ -इन् (-in, doer).

Pronunciation

Noun

संन्यासिन् • (saṃnyāsin) stemm (feminine संन्यासिनी)

  1. ascetic, one who has renounced the world

Declension

Masculine in-stem declension of संन्यासिन्
singular dual plural
nominative संन्यासी (saṃnyāsī) संन्यासिनौ (saṃnyāsinau)
संन्यासिना¹ (saṃnyāsinā¹)
संन्यासिनः (saṃnyāsinaḥ)
accusative संन्यासिनम् (saṃnyāsinam) संन्यासिनौ (saṃnyāsinau)
संन्यासिना¹ (saṃnyāsinā¹)
संन्यासिनः (saṃnyāsinaḥ)
instrumental संन्यासिना (saṃnyāsinā) संन्यासिभ्याम् (saṃnyāsibhyām) संन्यासिभिः (saṃnyāsibhiḥ)
dative संन्यासिने (saṃnyāsine) संन्यासिभ्याम् (saṃnyāsibhyām) संन्यासिभ्यः (saṃnyāsibhyaḥ)
ablative संन्यासिनः (saṃnyāsinaḥ) संन्यासिभ्याम् (saṃnyāsibhyām) संन्यासिभ्यः (saṃnyāsibhyaḥ)
genitive संन्यासिनः (saṃnyāsinaḥ) संन्यासिनोः (saṃnyāsinoḥ) संन्यासिनाम् (saṃnyāsinām)
locative संन्यासिनि (saṃnyāsini) संन्यासिनोः (saṃnyāsinoḥ) संन्यासिषु (saṃnyāsiṣu)
vocative संन्यासिन् (saṃnyāsin) संन्यासिनौ (saṃnyāsinau)
संन्यासिना¹ (saṃnyāsinā¹)
संन्यासिनः (saṃnyāsinaḥ)
  • ¹Vedic

Descendants

  • Hindi: संन्यासी (sannyāsī)
  • Kannada: ಸನ್ಯಾಸಿ (sanyāsi)
  • Malayalam: സന്യാസി (sanyāsi)
  • Tamil: சந்நியாசி (canniyāci)
  • Telugu: సన్యాసి (sanyāsi)