संयुक्त

Hindi

Etymology

Borrowed from Sanskrit संयुक्त (saṃyukta). By surface analysis, सम्- (sam-) +‎ युक्त (yukt).

Pronunciation

  • IPA(key): [sɐ̃i.jʊkt̪]

Adjective

संयुक्त • (sãyukt) (indeclinable)

  1. joined, united
    संयुक्त प्रांतsãyukt prāntUnited Provinces
    संयुक्त राष्ट्र महासभाsãyukt rāṣṭra mahāsbhāUnited Nations General Assembly
  2. compound
    प्रकाश संयुक्त सूक्ष्मदर्शीprakāś sãyukt sūkṣmadarśīlight compound microscope
  3. (grammar) compound
  4. (Brahmic Scripts) conjunct

Sanskrit

Alternative scripts

Etymology

From सम्- (sam-) +‎ युक्त (yukta), from the root संयुज् (saṃyuj).

Pronunciation

Adjective

संयुक्त • (sáṃyukta) stem

  1. conjoined, joined together, combined, united
  2. (grammar) conjunct consonants
  3. married to
  4. connected, related
  5. placed, put, fixed in
  6. accompanied or attended by, endowed or furnished with, full of
  7. connected with, relating to, concerning

Declension

Masculine a-stem declension of संयुक्त
singular dual plural
nominative संयुक्तः (sáṃyuktaḥ) संयुक्तौ (sáṃyuktau)
संयुक्ता¹ (sáṃyuktā¹)
संयुक्ताः (sáṃyuktāḥ)
संयुक्तासः¹ (sáṃyuktāsaḥ¹)
accusative संयुक्तम् (sáṃyuktam) संयुक्तौ (sáṃyuktau)
संयुक्ता¹ (sáṃyuktā¹)
संयुक्तान् (sáṃyuktān)
instrumental संयुक्तेन (sáṃyuktena) संयुक्ताभ्याम् (sáṃyuktābhyām) संयुक्तैः (sáṃyuktaiḥ)
संयुक्तेभिः¹ (sáṃyuktebhiḥ¹)
dative संयुक्ताय (sáṃyuktāya) संयुक्ताभ्याम् (sáṃyuktābhyām) संयुक्तेभ्यः (sáṃyuktebhyaḥ)
ablative संयुक्तात् (sáṃyuktāt) संयुक्ताभ्याम् (sáṃyuktābhyām) संयुक्तेभ्यः (sáṃyuktebhyaḥ)
genitive संयुक्तस्य (sáṃyuktasya) संयुक्तयोः (sáṃyuktayoḥ) संयुक्तानाम् (sáṃyuktānām)
locative संयुक्ते (sáṃyukte) संयुक्तयोः (sáṃyuktayoḥ) संयुक्तेषु (sáṃyukteṣu)
vocative संयुक्त (sáṃyukta) संयुक्तौ (sáṃyuktau)
संयुक्ता¹ (sáṃyuktā¹)
संयुक्ताः (sáṃyuktāḥ)
संयुक्तासः¹ (sáṃyuktāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of संयुक्ता
singular dual plural
nominative संयुक्ता (sáṃyuktā) संयुक्ते (sáṃyukte) संयुक्ताः (sáṃyuktāḥ)
accusative संयुक्ताम् (sáṃyuktām) संयुक्ते (sáṃyukte) संयुक्ताः (sáṃyuktāḥ)
instrumental संयुक्तया (sáṃyuktayā)
संयुक्ता¹ (sáṃyuktā¹)
संयुक्ताभ्याम् (sáṃyuktābhyām) संयुक्ताभिः (sáṃyuktābhiḥ)
dative संयुक्तायै (sáṃyuktāyai) संयुक्ताभ्याम् (sáṃyuktābhyām) संयुक्ताभ्यः (sáṃyuktābhyaḥ)
ablative संयुक्तायाः (sáṃyuktāyāḥ)
संयुक्तायै² (sáṃyuktāyai²)
संयुक्ताभ्याम् (sáṃyuktābhyām) संयुक्ताभ्यः (sáṃyuktābhyaḥ)
genitive संयुक्तायाः (sáṃyuktāyāḥ)
संयुक्तायै² (sáṃyuktāyai²)
संयुक्तयोः (sáṃyuktayoḥ) संयुक्तानाम् (sáṃyuktānām)
locative संयुक्तायाम् (sáṃyuktāyām) संयुक्तयोः (sáṃyuktayoḥ) संयुक्तासु (sáṃyuktāsu)
vocative संयुक्ते (sáṃyukte) संयुक्ते (sáṃyukte) संयुक्ताः (sáṃyuktāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of संयुक्त
singular dual plural
nominative संयुक्तम् (sáṃyuktam) संयुक्ते (sáṃyukte) संयुक्तानि (sáṃyuktāni)
संयुक्ता¹ (sáṃyuktā¹)
accusative संयुक्तम् (sáṃyuktam) संयुक्ते (sáṃyukte) संयुक्तानि (sáṃyuktāni)
संयुक्ता¹ (sáṃyuktā¹)
instrumental संयुक्तेन (sáṃyuktena) संयुक्ताभ्याम् (sáṃyuktābhyām) संयुक्तैः (sáṃyuktaiḥ)
संयुक्तेभिः¹ (sáṃyuktebhiḥ¹)
dative संयुक्ताय (sáṃyuktāya) संयुक्ताभ्याम् (sáṃyuktābhyām) संयुक्तेभ्यः (sáṃyuktebhyaḥ)
ablative संयुक्तात् (sáṃyuktāt) संयुक्ताभ्याम् (sáṃyuktābhyām) संयुक्तेभ्यः (sáṃyuktebhyaḥ)
genitive संयुक्तस्य (sáṃyuktasya) संयुक्तयोः (sáṃyuktayoḥ) संयुक्तानाम् (sáṃyuktānām)
locative संयुक्ते (sáṃyukte) संयुक्तयोः (sáṃyuktayoḥ) संयुक्तेषु (sáṃyukteṣu)
vocative संयुक्त (sáṃyukta) संयुक्ते (sáṃyukte) संयुक्तानि (sáṃyuktāni)
संयुक्ता¹ (sáṃyuktā¹)
  • ¹Vedic

References