संविधान

Hindi

Etymology

Learned borrowing from Sanskrit संविधान (saṃvidhāna). The newer legal sense is a semantic loan from English constitution.

Pronunciation

  • (Delhi) IPA(key): /səm.ʋɪ.d̪ʱɑːn/, [sɐ̃m.wɪ.d̪ʱä̃ːn]

Noun

संविधान • (samvidhānm

  1. (government, law) constitution
  2. arrangement, putting together

Declension

Declension of संविधान (masc cons-stem)
singular plural
direct संविधान
samvidhān
संविधान
samvidhān
oblique संविधान
samvidhān
संविधानों
samvidhānõ
vocative संविधान
samvidhān
संविधानो
samvidhāno

Sanskrit

Alternative scripts

Etymology

Compound of सम्- (sam-, together) +‎ विधान (vidhāna, arranging), a semantic loan from English constitution.

Pronunciation

Noun

संविधान • (saṃvidhāna) stemm

  1. (neologism) constitution

Declension

Masculine a-stem declension of संविधान
singular dual plural
nominative संविधानः (saṃvidhānaḥ) संविधानौ (saṃvidhānau)
संविधाना¹ (saṃvidhānā¹)
संविधानाः (saṃvidhānāḥ)
संविधानासः¹ (saṃvidhānāsaḥ¹)
accusative संविधानम् (saṃvidhānam) संविधानौ (saṃvidhānau)
संविधाना¹ (saṃvidhānā¹)
संविधानान् (saṃvidhānān)
instrumental संविधानेन (saṃvidhānena) संविधानाभ्याम् (saṃvidhānābhyām) संविधानैः (saṃvidhānaiḥ)
संविधानेभिः¹ (saṃvidhānebhiḥ¹)
dative संविधानाय (saṃvidhānāya) संविधानाभ्याम् (saṃvidhānābhyām) संविधानेभ्यः (saṃvidhānebhyaḥ)
ablative संविधानात् (saṃvidhānāt) संविधानाभ्याम् (saṃvidhānābhyām) संविधानेभ्यः (saṃvidhānebhyaḥ)
genitive संविधानस्य (saṃvidhānasya) संविधानयोः (saṃvidhānayoḥ) संविधानानाम् (saṃvidhānānām)
locative संविधाने (saṃvidhāne) संविधानयोः (saṃvidhānayoḥ) संविधानेषु (saṃvidhāneṣu)
vocative संविधान (saṃvidhāna) संविधानौ (saṃvidhānau)
संविधाना¹ (saṃvidhānā¹)
संविधानाः (saṃvidhānāḥ)
संविधानासः¹ (saṃvidhānāsaḥ¹)
  • ¹Vedic