संस्कृत

Hindi

Etymology

Learned borrowing from Sanskrit संस्कृत (saṃskṛtá, put together, refined).

Pronunciation

  • (Delhi) IPA(key): /sən.skɾɪt̪/, [sɐ̃n.skɾɪt̪]
  • Audio:(file)

Proper noun

संस्कृत • (sanskŕtf (Urdu spelling سنسکرت)

  1. Sanskrit (language)

Declension

Declension of संस्कृत (sg-only fem cons-stem)
singular
direct संस्कृत
sanskŕt
oblique संस्कृत
sanskŕt
vocative संस्कृत
sanskŕt

Adjective

संस्कृत • (sanskŕt) (indeclinable)

  1. perfect, refined

Marathi

Etymology

Learned borrowing from Sanskrit संस्कृत (saṃskṛtá, perfected, refined).

Pronunciation

  • IPA(key): /səus.kɾut̪/, [səus.kɾuːt̪]

Proper noun

संस्कृत • (sauskrut?

  1. Sanskrit (language)

References

  • Berntsen, Maxine (1982–1983) “संस्कृत”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies

Nepali

Etymology

Learned borrowing from Sanskrit संस्कृत (saṃskṛtá, perfected, refined).

Pronunciation

  • IPA(key): [sʌnskɾit̪]
  • Phonetic Devanagari: सन्स्क्रित्
  • IPA(key): [sʌ̃skɾit̪]
  • Phonetic Devanagari: सँस्क्रित्

Proper noun

संस्कृत • (sanskr̥t)

  1. Sanskrit

Declension

Declension of संस्कृत
Singular
nominative संस्कृत [sʌnskrit̪]
accusative संस्कृतलाई [sʌnskrit̪läi]
instrumental/ergative संस्कृतले [sʌnskrit̪le]
dative संस्कृतलाई [sʌnskrit̪läi]
ablative संस्कृतबाट [sʌnskrit̪̚bäʈʌ]
genitive संस्कृतको [sʌnskrit̪̚ko]
locative संस्कृतमा [sʌnskrit̪mä]
Notes:
  • -को (-ko) becomes:
    • -का (-kā) when followed by a plural noun.
    • -की (-kī) when followed by a feminine noun.

Sanskrit

FWOTD – 26 March 2017

Alternative scripts

Etymology

Compound of सम्- (sam-, together, wholly) +‎ स्कृ (skṛ, to do) +‎ -त (-ta, -ed).

Pronunciation

  • (Vedic) IPA(key): /s̪ɐ́ms̪.kr̩.t̪ɐ/, /s̪ɐms̪.kr̩.t̪ɐ́/
  • IPA(key): /ˈs̪ɐms̪.kr̩.t̪ɐ/

Adjective

सं॒स्कृ॒त or संस्कृ॑त • (saṃskṛtá or sáṃskṛta) stem

  1. put together, constructed, well or completely formed, perfected
  2. made ready, prepared, completed, finished
  3. dressed, cooked (as food)
  4. purified, consecrated, sanctified, hallowed, initiated
  5. refined, adorned, ornamented, polished, highly elaborated (especially applied to highly wrought speech, such as the Sanskrit language, as opposed to the vernaculars)
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 5.30.17:
      अहं त्व् अतितनुश् चैव वानरश् च विशेषतः ।
      वाचं चोदाहरिष्यामि मानुषीम् इह संस्कृताम्
      ahaṃ tv atitanuś caiva vānaraś ca viśeṣataḥ.
      vācaṃ codāhariṣyāmi mānuṣīm iha saṃskṛtām.
      I am quite small and especially, I am a monkey;
      And nonetheless, I will speak the perfected speech of the humans here.
    • c. 200 BCE – 200 CE, Manusmṛti
    • c. 400 BCE, Mahābhārata
  6. (Buddhism) conditioned; brought about by conditions

Declension

Masculine a-stem declension of संस्कृत
singular dual plural
nominative संस्कृतः (saṃskṛtáḥ) संस्कृतौ (saṃskṛtaú)
संस्कृता¹ (saṃskṛtā́¹)
संस्कृताः (saṃskṛtā́ḥ)
संस्कृतासः¹ (saṃskṛtā́saḥ¹)
accusative संस्कृतम् (saṃskṛtám) संस्कृतौ (saṃskṛtaú)
संस्कृता¹ (saṃskṛtā́¹)
संस्कृतान् (saṃskṛtā́n)
instrumental संस्कृतेन (saṃskṛténa) संस्कृताभ्याम् (saṃskṛtā́bhyām) संस्कृतैः (saṃskṛtaíḥ)
संस्कृतेभिः¹ (saṃskṛtébhiḥ¹)
dative संस्कृताय (saṃskṛtā́ya) संस्कृताभ्याम् (saṃskṛtā́bhyām) संस्कृतेभ्यः (saṃskṛtébhyaḥ)
ablative संस्कृतात् (saṃskṛtā́t) संस्कृताभ्याम् (saṃskṛtā́bhyām) संस्कृतेभ्यः (saṃskṛtébhyaḥ)
genitive संस्कृतस्य (saṃskṛtásya) संस्कृतयोः (saṃskṛtáyoḥ) संस्कृतानाम् (saṃskṛtā́nām)
locative संस्कृते (saṃskṛté) संस्कृतयोः (saṃskṛtáyoḥ) संस्कृतेषु (saṃskṛtéṣu)
vocative संस्कृत (sáṃskṛta) संस्कृतौ (sáṃskṛtau)
संस्कृता¹ (sáṃskṛtā¹)
संस्कृताः (sáṃskṛtāḥ)
संस्कृतासः¹ (sáṃskṛtāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of संस्कृता
singular dual plural
nominative संस्कृता (saṃskṛtā́) संस्कृते (saṃskṛté) संस्कृताः (saṃskṛtā́ḥ)
accusative संस्कृताम् (saṃskṛtā́m) संस्कृते (saṃskṛté) संस्कृताः (saṃskṛtā́ḥ)
instrumental संस्कृतया (saṃskṛtáyā)
संस्कृता¹ (saṃskṛtā́¹)
संस्कृताभ्याम् (saṃskṛtā́bhyām) संस्कृताभिः (saṃskṛtā́bhiḥ)
dative संस्कृतायै (saṃskṛtā́yai) संस्कृताभ्याम् (saṃskṛtā́bhyām) संस्कृताभ्यः (saṃskṛtā́bhyaḥ)
ablative संस्कृतायाः (saṃskṛtā́yāḥ)
संस्कृतायै² (saṃskṛtā́yai²)
संस्कृताभ्याम् (saṃskṛtā́bhyām) संस्कृताभ्यः (saṃskṛtā́bhyaḥ)
genitive संस्कृतायाः (saṃskṛtā́yāḥ)
संस्कृतायै² (saṃskṛtā́yai²)
संस्कृतयोः (saṃskṛtáyoḥ) संस्कृतानाम् (saṃskṛtā́nām)
locative संस्कृतायाम् (saṃskṛtā́yām) संस्कृतयोः (saṃskṛtáyoḥ) संस्कृतासु (saṃskṛtā́su)
vocative संस्कृते (sáṃskṛte) संस्कृते (sáṃskṛte) संस्कृताः (sáṃskṛtāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of संस्कृत
singular dual plural
nominative संस्कृतम् (saṃskṛtám) संस्कृते (saṃskṛté) संस्कृतानि (saṃskṛtā́ni)
संस्कृता¹ (saṃskṛtā́¹)
accusative संस्कृतम् (saṃskṛtám) संस्कृते (saṃskṛté) संस्कृतानि (saṃskṛtā́ni)
संस्कृता¹ (saṃskṛtā́¹)
instrumental संस्कृतेन (saṃskṛténa) संस्कृताभ्याम् (saṃskṛtā́bhyām) संस्कृतैः (saṃskṛtaíḥ)
संस्कृतेभिः¹ (saṃskṛtébhiḥ¹)
dative संस्कृताय (saṃskṛtā́ya) संस्कृताभ्याम् (saṃskṛtā́bhyām) संस्कृतेभ्यः (saṃskṛtébhyaḥ)
ablative संस्कृतात् (saṃskṛtā́t) संस्कृताभ्याम् (saṃskṛtā́bhyām) संस्कृतेभ्यः (saṃskṛtébhyaḥ)
genitive संस्कृतस्य (saṃskṛtásya) संस्कृतयोः (saṃskṛtáyoḥ) संस्कृतानाम् (saṃskṛtā́nām)
locative संस्कृते (saṃskṛté) संस्कृतयोः (saṃskṛtáyoḥ) संस्कृतेषु (saṃskṛtéṣu)
vocative संस्कृत (sáṃskṛta) संस्कृते (sáṃskṛte) संस्कृतानि (sáṃskṛtāni)
संस्कृता¹ (sáṃskṛtā¹)
  • ¹Vedic

Derived terms

Noun

संस्कृत • (saṃskṛtá) stemm

  1. a man of one of the three classes who has been sanctified by the purificatory rites
  2. learned man
  3. a word formed according to accurate rules, a regular derivation

Declension

Masculine a-stem declension of संस्कृत
singular dual plural
nominative संस्कृतः (saṃskṛtáḥ) संस्कृतौ (saṃskṛtaú)
संस्कृता¹ (saṃskṛtā́¹)
संस्कृताः (saṃskṛtā́ḥ)
संस्कृतासः¹ (saṃskṛtā́saḥ¹)
accusative संस्कृतम् (saṃskṛtám) संस्कृतौ (saṃskṛtaú)
संस्कृता¹ (saṃskṛtā́¹)
संस्कृतान् (saṃskṛtā́n)
instrumental संस्कृतेन (saṃskṛténa) संस्कृताभ्याम् (saṃskṛtā́bhyām) संस्कृतैः (saṃskṛtaíḥ)
संस्कृतेभिः¹ (saṃskṛtébhiḥ¹)
dative संस्कृताय (saṃskṛtā́ya) संस्कृताभ्याम् (saṃskṛtā́bhyām) संस्कृतेभ्यः (saṃskṛtébhyaḥ)
ablative संस्कृतात् (saṃskṛtā́t) संस्कृताभ्याम् (saṃskṛtā́bhyām) संस्कृतेभ्यः (saṃskṛtébhyaḥ)
genitive संस्कृतस्य (saṃskṛtásya) संस्कृतयोः (saṃskṛtáyoḥ) संस्कृतानाम् (saṃskṛtā́nām)
locative संस्कृते (saṃskṛté) संस्कृतयोः (saṃskṛtáyoḥ) संस्कृतेषु (saṃskṛtéṣu)
vocative संस्कृत (sáṃskṛta) संस्कृतौ (sáṃskṛtau)
संस्कृता¹ (sáṃskṛtā¹)
संस्कृताः (sáṃskṛtāḥ)
संस्कृतासः¹ (sáṃskṛtāsaḥ¹)
  • ¹Vedic

Noun

संस्कृत • (saṃskṛtá) stemn

  1. making ready, preparation or a prepared place, sacrifice
  2. sacred usage or custom
  3. Sanskrit language (compare above)
    • c. 200 BCE – 200 CE, Bharata Muni, Nāṭya Śāstra
    • c. 900 CE, Dhanañjaya, Daśarūpa
    • Rasikasarvasva in Narayana on Gitagovinda 5.2:
      संस्कृतात् प्राकृतम् इष्टम् ततोऽपभ्रंशभाषणम्।
      saṃskṛtāt prākṛtam iṣṭam tatoʼpabhraṃśabhāṣaṇam.
      One takes for granted that from Sanskrit originated Prakrit, whence the Apabhramsa language.
  4. (Buddhism) conditioned phenomenon; the conditioned
    • c. 150 CE – 250 CE, Nāgārjuna, Mūlamadhyamakakārikā 25.5:
      भावश् च यदि निर्वाणं निर्वाणं संस्कृतं भवेत्।
      नसंस्कृतो हि विद्यते भावः क्व चन कश् चन॥
      bhāvaś ca yadi nirvāṇaṃ nirvāṇaṃ saṃskṛtaṃ bhavet.
      nasaṃskṛto hi vidyate bhāvaḥ kva cana kaś cana.
      If nirvana were an entity, it would then have been a conditioned phenomenon,
      Because nowhere and by no means is there an entity not conditioned.
    • c. 300 CE – 600 CE, Vajracchedikā Prajñāpāramitā Sūtra 32:
      तारका तिमिरं दीपो मायावश्याय बुद्बुदः।
      सुपिनं विद्युद् अभ्रं च एवं द्रष्टव्य संस्कृतम्
      tārakā timiraṃ dīpo māyāvaśyāya budbudaḥ.
      supinaṃ vidyud abhraṃ ca evaṃ draṣṭavya saṃskṛtam.
      A shooting star, a shading of light, a lamp, an illusion, a hoarfrost, a bubble,
      A dream, a lightning, a cloud — as such shall the conditioned existence be seen.

Declension

Neuter a-stem declension of संस्कृत
singular dual plural
nominative संस्कृतम् (saṃskṛtám) संस्कृते (saṃskṛté) संस्कृतानि (saṃskṛtā́ni)
संस्कृता¹ (saṃskṛtā́¹)
accusative संस्कृतम् (saṃskṛtám) संस्कृते (saṃskṛté) संस्कृतानि (saṃskṛtā́ni)
संस्कृता¹ (saṃskṛtā́¹)
instrumental संस्कृतेन (saṃskṛténa) संस्कृताभ्याम् (saṃskṛtā́bhyām) संस्कृतैः (saṃskṛtaíḥ)
संस्कृतेभिः¹ (saṃskṛtébhiḥ¹)
dative संस्कृताय (saṃskṛtā́ya) संस्कृताभ्याम् (saṃskṛtā́bhyām) संस्कृतेभ्यः (saṃskṛtébhyaḥ)
ablative संस्कृतात् (saṃskṛtā́t) संस्कृताभ्याम् (saṃskṛtā́bhyām) संस्कृतेभ्यः (saṃskṛtébhyaḥ)
genitive संस्कृतस्य (saṃskṛtásya) संस्कृतयोः (saṃskṛtáyoḥ) संस्कृतानाम् (saṃskṛtā́nām)
locative संस्कृते (saṃskṛté) संस्कृतयोः (saṃskṛtáyoḥ) संस्कृतेषु (saṃskṛtéṣu)
vocative संस्कृत (sáṃskṛta) संस्कृते (sáṃskṛte) संस्कृतानि (sáṃskṛtāni)
संस्कृता¹ (sáṃskṛtā¹)
  • ¹Vedic

Descendants

References